हरारे, लेग-स्पिनर रवि बिश्नोई इत्यस्य नेतृत्वे भारतीयगेन्दबाजः शनिवासरे अत्र पञ्च-क्रीडा-श्रृङ्खलायाः प्रथमे टी-२०-क्रीडायां अनुभवहीनं जिम्बाब्वे-देशं नवविकेट्-पर्यन्तं ११५ रनपर्यन्तं प्रतिबन्धयितुं प्रबलः प्रयासः उत्पादितवान्

बिश्नोई (४/१३) इत्यनेन ऑफ-स्पिनर-वाशिङ्गटन-सुन्दर (२/११) इत्यस्मात् पर्याप्तं समर्थनं प्राप्तम् यतः जिम्बाब्वे-देशः कस्यापि सार्थक-साझेदारी-सिलेनार्थं संघर्षं कृतवान् यतः ते एकस्मिन् पिच-मध्ये बल्लेबाजीं कर्तुं आमन्त्रिताः आसन् यस्मिन् उच्छ्वास-वाहनस्य उत्तम-मात्रायां प्रस्तावः भवति स्म

परन्तु जिम्बाब्वे-देशेन स्वस्य पारीयाः आरम्भः किञ्चित् तीव्रः अभवत्, यतः तेषां बल्लेबाजाः सर्वदा प्रत्ययप्रदाः न आसन् चेदपि पावरप्ले-खण्डे द्वयोः विकेट्-मध्ये ४० रनस्य स्कोरं प्राप्तवान्

मुकेशकुमारस्य वितरणं स्वस्य स्टम्प्स् इत्यत्र कर्षितवान् इनोसेन्ट् कैया इत्यस्य शीघ्रं विसर्जनस्य अनन्तरं वेस्ली मधेवेरे (२१, २२ख) ब्रायन बेनेट् (२२, १५ख) च द्रुतसमये ३४ रनाः योजितवन्तौ

तेषां गठबन्धनस्य मुख्यविषयः पञ्चमः ओवरः आसीत् यस्मिन् ते वामबाहुस्य वेगस्य खलील अहमदस्य १७ रनाः लुण्ठितवन्तः ।

बेनेट् तं क्रमशः सीमाद्वयं यावत् मुद्गरेण मारितवान् यतः जिम्बाब्वे-देशः काइया-क्लबस्य प्रारम्भिकहानितः पुनः स्वस्थः इव आसीत् ।

परन्तु षष्ठे ओवरे बिश्नोई इत्यनेन बेनेट् इत्यस्य निष्कासनेन जिम्बाब्वे-देशस्य पारीयाः वर्णः परिवर्तितः । बेनेट् बिश्नोई इत्यस्य गुग्ली पठितुं न शक्तवान्, यत् अपि पश्चात् जिम्बाब्वे-देशस्य त्रयः अपि बल्लेबाजाः स्वस्य प्रलयपर्यन्तं नीतवान् -- मधेवेरे, ब्लेसिङ्ग् मुजाराबानी, लुक् जोङ्ग्वे च

ततः कप्तानस्य सिकंदरराजस्य (१७, १९ख) धैर्यस्य सौजन्येन ते त्रयः त्रयः ७४ रनस्य स्कोरं कृतवन्तः परन्तु तस्मात् बिन्दुतः ४१ रनस्य कृते षट् विकेट् हारयित्वा मार्गं त्यक्तवन्तः

यजमानानाम् बल्लेबाजाः आतङ्कस्य अवस्थायां स्खलिताः इव भासन्ते, यस्य प्रमाणं जिम्बाब्वे-क्लबस्य पूर्वकप्तानस्य एलिस्टेर् कैम्पबेल् इत्यस्य पुत्रस्य जोनाथन् कैम्पबेल् इत्यस्य निष्कासनम् अस्ति

कैम्पबेल् अवेशखानस्य वितरणं कवरं प्रति धक्काय एकलस्य आह्वानं कृतवान् तस्य सहभागी डायोन् मायर्स् प्रतिक्रियाम् अददात् ।

परन्तु कैम्पबेल् सहसा मनः परिवर्त्य मायर्स् क्रीजं लङ्घयन् पृष्ठतः एव स्थितवान्, पूर्वं पुनः गन्तुं बाध्यः अभवत् ।

तेषां अन्तिमा आशा अनुभविनो रजा इत्यस्य उपरि आसीत्, सः च किञ्चित् आशां उत्थापितवान्, अवेशं गेन्दबाजस्य शिरसि षड्कं कृत्वा भग्नवान् ।

परन्तु अवेशः उत्पन्नः अतिरिक्तः उच्छ्वासः शीघ्रमेव रजा इत्यस्य अन्तः कृतवान् यतः तस्य गलतसमये आकर्षणं गभीरे बिश्नोई इत्यस्य हस्ते समाप्तम्।

वाशिङ्गटनः एतावता कन्दुकयोः द्वौ विकेट् कृत्वा दलं सम्मिलितवान्, मायर्स् (२३, २२ख), वेलिंग्टन मास्काड्जा (०) च क्रमशः कन्दुकयोः त्यक्त्वा दलं सम्मिलितवान् ।

अस्मिन् क्रमे तमिलनाडु-पुरुषः टी-२०-क्रीडासु अपि १०० विकेट्-परिणामान् सम्पन्नवान् ।

क्लाइव् मडाण्डे इत्यस्य कैमियो (२९ नॉट् आउट्, २५ख) इत्यनेन जिम्बाब्वेदेशः १०० रनस्य निशानं अतिक्रान्तवान् ।