प्रथमत्रिमासेषु हुण्डाई मोटरसमूहेन परिचालनलाभः o ६.९८ खरब वोन ($५.०८ अरब) स्थापितः, यत् तेषां अर्जनस्य परिणामानुसारं 6.78 खरब वोन इत्यस्य सूचनायाः अपेक्षया अधिकम् अस्ति

अमेरिकी-डॉलरस्य विरुद्धं वोनस्य दुर्बलता तथा च उच्च-अन्त-माडलस्य सशक्त-विक्रयः i अमेरिकी-देशस्य अन्येषां च प्रमुख-बाजाराणां कृते गत-त्रिमासे हुण्डाई-सञ्चालन-आयं धक्कायितुं साहाय्यं कृतवान् इति योन्हाप्-समाचार-एजेन्सी-समाचार-संस्थायाः सूचना अस्ति

टोयोटा समूहस्य, यस्य प्रमुखसम्बद्धं टोयोटा मोटरकार्पोरेशनं वर्तते, तस्य जनवरी-मार्च-कालखण्डे ९.८ खरब-वॉन्-रूप्यकाणां परिचालनलाभः अभवत् ।

प्रथमत्रिमासाः th जापानीकम्पन्योः कृते २०२३ वित्तवर्षस्य चतुर्थत्रिमासे सन्ति ।

विश्वस्य पञ्चसु बृहत्तमेषु कारनिर्मातृषु, येषु जीएम समूहः तथा च th रेनॉल्ट्-निसान-मित्सुबिशी गठबन्धनं च सन्ति, हुण्डाई मोटरसमूहः जनवरी-मार्चकालस्य परिचालनलाभमार्जिनस्य दृष्ट्या अन्येषां शीर्षस्थाने आसीत् इति आँकडानि दर्शयन्ति।

हुण्डाई मोटर ग्रुप् इत्यस्य द्वौ प्रमुखौ कार-निर्माणसम्बद्धौ

१०.४ प्रतिशतं टोयोटा समूहः १० प्रतिशतं, जीएम समूहस्य ८.७ प्रतिशतं, फोक्सवैगनस्य ६.१ प्रतिशतं, रेनॉल्ट्-निसान-मित्सुबिशी-गठबन्धनस्य ४.३ प्रतिशतं च अस्ति