मुम्बई, महाराष्ट्रसर्वकारस्य विशेषसहायतायोजनाभिः अन्तर्गतं वित्तीयसहायता प्रत्येकमासस्य ५ दिनाङ्के लाभार्थीनां बैंकखातेषु निक्षेपिता भविष्यति इति उपमुख्यमन्त्री अजीतपवारः शनिवासरे अवदत्।

एतेषु श्रवणबलसेवाराज्यपेंशनयोजना, संजयगान्धीनिराधरअनुदानयोजना, भिन्नक्षमतानां कृते च अन्ये च सन्ति

"राज्यसर्वकारेण सामान्यजनस्य, हाशियाकृतानां, आर्थिकदृष्ट्या दुर्बलवर्गस्य च कृते विविधाः योजनाः आरब्धाः। पात्रलाभार्थिनः एतासां योजनानां लाभं समये एव प्राप्नुयुः इति आवश्यकम्। सर्वेषां विशेषसहायतायोजनानां धनं निक्षेपयितुं निर्देशाः प्रदत्ताः भविष्यन्ति।" प्रत्येकं मासस्य ५ दिनाङ्के लाभार्थीनां खातेषु स्थापयित्वा” इति सः अवदत्।

एकनाथशिण्डे-सर्वकारे वित्त-विभागं धारयन् पवारः विधानसभायां विधायकेन बच्चू-काडु-इत्यनेन दुर्बलवर्गेभ्यः वित्तीयसहायतां प्रदातुं विलम्बस्य विषये उत्थापितस्य प्रश्नस्य उत्तरं ददाति स्म

"तथ्यात्मकस्थितिं अवगन्तुं वित्तविभागस्य सचिवैः सह चर्चा भविष्यति। राज्यसर्वकारेण श्रवणबलसेवाराज्यपेंशनयोजना, संजयगान्धीनिराधरअनुदानयोजना, तथा च सर्वेषां विशेषसहायतायोजनानां कृते धनस्य पर्याप्तं प्रावधानं कृतम् अस्ति भिन्न-समर्थाः" इति सः अवदत् ।