पुडुचेरी, पुडुचेरी, तमिलनाडु, केरलदेशेषु निवसन्तः फ्रांसदेशस्य नागरिकाः फ्रान्सदेशस्य संसदनिर्वाचनस्य प्रथमचक्रे स्वप्रतिनिधिं निर्वाचयितुं मतदानं कृतवन्तः।

चेन्नैनगरस्य ब्यूरो डी फ्रांस् इत्यस्य साहाय्येन पुडुचेरीनगरस्य अधिकारिणां च साहाय्येन फ्रांसदेशस्य वाणिज्यदूतावासेन एतेषु राज्येषु निवसतां विदेशेषु फ्रांसदेशस्य नागरिकानां कृते ३० जून दिनाङ्के आयोजिते निर्वाचने भागं ग्रहीतुं व्यवस्था कृता

पुडुचेरी-चेन्नै-नगरयोः फ्रांस-वाणिज्यदूतावासस्य विज्ञप्तौ सोमवासरे उक्तं यत् अत्र ४५३५ पञ्जीकृतमतदातारः सन्ति।

अत्रत्याः वाणिज्यदूतावासस्य एकः सूत्रः अवदत् यत् निर्वाचने ८९२ मतदातारः भागं गृहीतवन्तः। परन्तु १२ मतपत्राणि लिफाफानि च त्रीणि रिक्तमतपत्राणि च अङ्गीकृत्य वैधमतानां संख्या ८७७ आसीत् ।

मतदानस्य द्वयोः चक्रयोः प्रथमः मतदानः रविवासरे अभवत्, द्वितीयचरणस्य मतदानं जुलैमासस्य ७ दिनाङ्के भविष्यति।

मतदानप्रक्रियायाः निरीक्षणं कुर्वन् फ्रांसदेशस्य महावाणिज्यदूतः लिस् टैल्बोट् बार्रे रविवासरे अत्र मतदानं कृतवन्तः तेषु अन्यतमः आसीत्।

चत्वारि मतदानकेन्द्राणि आसन् -पुडुचेरीनगरे द्वौ, चेन्नैनगरे कराईकलनगरे च एकैकं मतदानकेन्द्रम् आसीत् । मतदातानां मतपेटिकायां प्रॉक्सीद्वारा अथवा अन्तर्जालद्वारा मतदानस्य विकल्पः आसीत् ।

अस्मिन् वर्षे प्रथमचरणस्य निर्वाचने १५ राजनैतिकदलानां अभ्यर्थिनः भागं गृहीतवन्तः।