एमओसी गुरुवासरे स्वस्य बैठक्यां पैरालिम्पिकपदकविजेतुः भावना पटेलस्य प्रस्तावस्य अनुमोदनं कृतवान् यत् सा थाईलैण्ड्देशे १६ तः २० जुलैपर्यन्तं आईटीटीएफ पैरा-टेबल टेनिस् एशिया प्रशिक्षणशिबिरे १६ तः २० पर्यन्तं प्रतिस्पर्धां कर्तुं तस्याः प्रशिक्षिका, अनुरक्षणं च सह।

तया पैराशूटर्स् – मनीषनरवालः, रुद्रांक्षखण्डेलवालः, रुबीनाफ्रांसिस्, श्रीहर्षा आर. एतेषु श्रीहर्षस्य कृते एयर राइफलः, रुबिना कृते मोरिनी पिस्तौलः च अस्ति तथा च पैरा-एथलीट् संदीपचौधरी कृते द्वौ भाला (Valhalla 800g Medium NXB तथा Diana Carbon 600g) क्रयणार्थं सहायता च अस्ति।

धनुर्धर-अङ्किता-भकत-दीपिका-कुमारी, तथा च पैरा-धनुर्धर-शीतलदेवी-राकेशकुमारयोः धनुर्विद्या-उपकरणस्य क्रयणं प्रति आर्थिकसहायतायाः अनुरोधाः अपि एमओसी-संस्थायाः अनुमोदनं कृतम्

तया जूडोका तुलिका मान् इत्यस्याः सहायतायाः अपि अनुमोदनं कृतम्, सा स्वप्रशिक्षकेण सह स्पेनदेशस्य वैलेन्सिया जूडो उच्चप्रदर्शनकेन्द्रे जुलैमासस्य २५ दिनाङ्कपर्यन्तं प्रशिक्षणं करिष्यति।

सदस्यैः कोरियादेशस्य प्रशिक्षकस्य ताएजुन् किमस्य अधीनं दक्षिणकोरियादेशस्य ग्योङ्गीडोनगरे प्रशिक्षणार्थं शारीरिकसुष्ठुतासाधनानाम् क्रयणार्थं च टेबलटेनिस्क्रीडकस्य मनुषशाहस्य आर्थिकसहायतायाः अनुरोधस्य अपि अनुमोदनं कृतम्।

तया एथलीट् सूरजपंवर, विकाससिंह, अङ्किता ध्यानी च तैराका धीनिधि देसिंहुः च टोप्स् कोर ग्रुप् मध्ये समावेशः कृतः, एथलीट् जेस्विन एल्ड्रिन्, प्रवीण चित्रवेल्, आकाशदीपसिंहः, परमजीतसिंहः च टोप्स् डेवलपमेण्ट् इत्यस्मात् कोर ग्रुप् इत्यत्र पदोन्नतः अभवन्।