याराजी-शैलीसिंहस्य, मिश्रित-४x४०० रिले-दलस्य च अतिरिक्तं अन्ये बहवः शीर्षस्थाः भारतीयाः क्रीडकाः हरियाणा-राज्यस्य पञ्चकुला-नगरस्य ताऊ-देवीलाल-क्रीडाङ्गणे आयोजिते चतुर्दिवसीय-कार्यक्रमे पेरिस्-ओलम्पिक-क्रीडायाः योग्यता-अङ्कान् प्राप्तुं आशां करिष्यन्ति |.

यद्यपि ओलम्पिक-क्रीडायाः योग्यतां प्राप्तवान् नीरजचोपरा अन्तर-मञ्चाय मिस्-इत्येतत् दास्यति तथापि भालाक्षेपणे ओलम्पिक-योग्यता-चिह्नं उल्लङ्घितवान् अन्यः भारतीयः किशोरकुमार जेना पञ्चकुल-क्रीडायां भागं ग्रहीतुं सूचीकृतः अस्ति

भारतीयक्रीडकानां कृते गृहभूमौ ओलम्पिकक्रीडायाः योग्यतां प्राप्तुं एषः अन्तिमः अवसरः भविष्यति।

भारतस्य एथलेटिक्स-सङ्घस्य (एएफआई) मिश्रित-रिले-दलस्य विषये महती आशा अस्ति यतः एएफआई-अध्यक्षः एडिल् सुमेरिवाल्लाः अवदत् यत् "मिश्रित-४x४०० मीटर् रिले-दलस्य पेरिस् ओलम्पिक-क्रीडायाः योग्यतायाः उत्तमः अवसरः अस्ति" इति बुधवासरे पञ्चकुलानगरे आयोजनपूर्वं पत्रकारसम्मेलने सुमरीवल्ला स्वमतं प्रकटितवान्।

रिलायन्स् फाउण्डेशनस्य एथलेटिक्सनिदेशकः जेम्स् हिलियरः सज्जतायाः विषये अवदत् यत्, “अन्तर्राज्यीयः स्पर्धा वस्तुतः महत्त्वपूर्णा अस्ति यतोहि एषा सर्वेषां क्रीडकानां कृते ओलम्पिकस्य चयनपरीक्षारूपेण कार्यं करिष्यति ये स्वयमेव योग्यतां न प्राप्तवन्तः। अस्माकं केषाञ्चन शीर्षस्थानां क्रीडकानां यथा ज्योतियार्राजी, तेजसशिर्से, गुलवीरसिंहः, कार्तिककुमारः च पेरिस-ओलम्पिक-क्रीडायाः योग्यतायाः अन्तिमः अवसरः भविष्यति।"

रिलायन्स् फाउण्डेशनस्य क्रीडकाः पञ्चकुलायां संस्थायाः ४९ एथलीट्-क्रीडकाः कार्यरताः दृश्यन्ते इति कारणेन ओलम्पिक-क्रीडा २०२४-क्रीडायाः योग्यतां प्राप्तुं अन्तिम-पदं ग्रहीतुं सज्जाः सन्ति

ज्योति इत्यस्य अतिरिक्तं तेजस् शिर्से, गुल्वीर् च इत्येतयोः विषये हिलियरस्य महती आशा अस्ति ।

"तेजस् अस्मिन् वर्षे राष्ट्रियविक्रमं भङ्गं कृतवान् तथा च निश्चितरूपेण अवलोकनीयः अस्ति। गुलवीरः कार्तिकः च द्वे द्वे स्पर्धासु राष्ट्रियविक्रमं भङ्गयित्वा अपि यथार्थतया उत्तमं कुर्वन्तौ आस्ताम्। अन्तरराज्यं तेषां कृते स्वस्य सुरक्षितं कर्तुं अवसरं प्रस्तुतं करोति पेरिस्-क्रीडायाः योग्यता” इति रिलायन्स् फाउण्डेशन-संस्थायाः उद्धृत्य सः विज्ञप्तौ उक्तवान् ।

ज्योति यरराजी, तेजस शिर्से, अमलन बोर्गोहैन् इत्यादयः शीर्षस्थक्रीडकाः प्रशिक्षणस्य अपि च अभ्यस्तीकरणभ्रमणस्य यूरोपे प्रभावशालिनः प्रदर्शनस्य अनन्तरं स्वस्य घरेलुसीजनस्य आरम्भं उच्चस्वरेन करिष्यन्ति।

तेजस् इत्यनेन फिन्लैण्ड्-देशस्य मोटोनेट् जीपी ज्य्वास्किला-क्रीडायाः समये पुरुषाणां ११० मीटर् बाधादौडस्य १३.४१ सेकण्ड्-प्रयासेन ७ वर्षीयं राष्ट्रिय-अभिलेखं (२०१७ तमे वर्षे सिद्धान्त-थिङ्गालयेन निर्मितम्) भङ्गं कृत्वा तदनन्तरं विश्व-एथलेटिक्स-मेलने द्वितीयस्थानं प्राप्तवान् गतसप्ताहे जिनेवास्-नगरे १३.६० सेकण्ड्-समयेन ।

ज्योतिः महिलानां १०० मीटर् बाधादौडस्य मोटोनेट् जीपी ज्य्वास्किला, फिन्लैण्ड् इत्यस्य समये १२.७८ सेकण्ड् इति समयस्य स्वस्य व्यक्तिगतं सर्वोत्तमं राष्ट्रियविक्रमं च समं कृतवती, अत्यन्तं प्रभावशालिनः प्रदर्शने अन्तिमबाधां कठिनतया मारयित्वा अपि

तौ द्वौ अपि ओलम्पिकस्य स्वचालितयोग्यताचिह्नं भङ्गं लक्ष्यं करिष्यतः।

अन्तर्राष्ट्रीयप्रतियोगितानां समये १०० मीटर् २०० मीटर् स्पर्धासु बहुविधं मञ्चं समाप्तं कृत्वा फिन्लैण्ड्देशस्य ज्यवास्किलानगरे मोटोनेट् जीपी-क्रीडायाः समये क्रमशः त्रीणिवारं स्वस्य व्यक्तिगतं सर्वोत्तमं श्रेष्ठं कृत्वा अनिमेशकुजुरः स्प्रिन्ट्-दौडयोः प्रियतमानां मध्ये एकः इति रूपेण स्पर्धायां प्रवेशं करोति

अनिमेशः १०० मीटर् मध्ये १०.३९ सेकण्ड् इत्यनेन नूतनं व्यक्तिगतं सर्वोत्तमं स्थानं प्राप्तवान् तथा च XXVI Trofeo de Atletismo Ciudad de Salamanca इत्यत्र २०० मीटर् मध्ये २०.५९ सेकण्ड्, १०० मीटर् मध्ये १०.२७ सेकण्ड् इति समयेन तस्य समर्थनं कृतवान् अनिमेशः ब्रिक्स् गेम्स् २०२४ इत्यस्मिन् २०० मीटर् स्पर्धायां २०.७९ सेकेण्ड् इत्यनेन कांस्यपदकं अपि प्राप्तवान् ।यूरोपे अनिमेशस्य हाले एव प्रदर्शनेन सः स्प्रिन्ट् स्पर्धायां भारतीयभूमौ बहिः भारतस्य द्रुततमः भारतीयधावकः अपि अभवत्

एन्ड्यूरन्स एथलीट् गुलवीरसिंहः पोर्ट्लैण्ड् ट्रैक महोत्सवे अविनाश सेबलस्य नामधेयेन १३:१८.९२ इति समयेन 5000 मीटर् राष्ट्रियविक्रमं भङ्गं कृतवान्। गुल्वीर् इत्यनेन जेसेरा कैथोलिक एच् एस, सैन् जुआन् कैपिस्ट्रानो (अमेरिका) इत्यस्य समये २७:४१.८१ इति उल्लेखनीयसमयेन १०००० मीटर् स्पर्धायां २० सेकेण्ड् यावत् १६ वर्षीयं राष्ट्रियविक्रमं भग्नं कृतम् पूर्वविक्रमः सुरेन्द्रसिंहेन २००८ तमे वर्षे स्थापितः आसीत् ।सबल् इत्यस्य कठिनचुनौत्यस्य सामनां कर्तुं शक्नोति यः ५००० मीटर् स्पर्धायां योग्यतां प्राप्तुं अपि आशां कुर्वन् अस्ति।

युवा भालाक्षेपकौ विक्रान्त मलिकः, साहिल सिलवालः च भालाक्षेपणस्पर्धायां सहकारिणः आरएफ-एथलीट्-उपाधि-प्रिय-किशोरकुमार-जेना-इत्येतत् धक्कायितुं लक्ष्यं च करिष्यन्ति।

पेरिस-ओलम्पिक-क्रीडायाः प्रत्यक्ष-योग्यता-चिह्नं पूर्वमेव प्राप्तवान् किशोरः पेरिस्-ओलम्पिक-क्रीडायाः भारतस्य अन्तिम-दले नामाङ्कनं कर्तुं स्वस्य अधिकारस्य मुद्रणं कर्तुं लक्ष्यं करिष्यति |.