नवीदिल्ली [भारत], भारतीयः ट्रैक-एण्ड्-फील्ड्-क्रीडकः, यः वर्तमानः ओलम्पिक-विजेता, पुरुष-भाला-प्रक्षेपणस्य विश्व-विजेता च अस्ति, नीरज चोपड़ा बुधवासरे स्पष्टीकरोति यत् पेरिस-हीरक-लीगः अस्य सत्रस्य कृते कदापि तस्य प्रतिस्पर्धात्मक-पञ्चाङ्गस्य भागः नासीत्, सः अपि अस्ति न तस्मात् निवृत्तः ।

७ जुलै दिनाङ्के नीरजः निवृत्तः इति मीडिया-सञ्चारमाध्यमेषु एतत् ज्ञातम् अस्ति ।

X -सञ्चारमाध्यमेन नीरजः विषये स्पष्टीकरणं प्रस्तावितवान्, मीडिया-समाचार-पत्राणि मर्दयन्, अस्मिन् वर्षे पेरिस्-ओलम्पिक-क्रीडायां सः ध्यानं ददाति इति व्यक्तवान्, यत् जुलै-मासस्य २६ दिनाङ्कात् आरभ्य अगस्त-मासस्य ११ दिनाङ्के समाप्तं भवति

"नमस्ते, सर्वेभ्यः। केवलं स्पष्टीकर्तुं: #ParisDL अस्मिन् ऋतौ मम प्रतियोगितापञ्चाङ्गस्य भागः नासीत्, अतः अहं तस्मात् 'निवृत्तः' न कृतवान्। अहं ओलम्पिकक्रीडायाः सज्जतायां ध्यानं ददामि। भवतः अवगमनाय धन्यवादः तथा समर्थनं, तथा च #RoadToOlympics इति स्पर्धां कुर्वतां सर्वेषां क्रीडकानां शुभकामना" इति नीरजः ट्वीट् कृतवान्।

https://x.com/नीरज_चोपरा1/स्थिति/1808388205198430410

जूनमासस्य आरम्भे फिन्लैण्ड्देशस्य तुर्कुनगरे पावो नुर्मी गेम्स् २०२४ एथलेटिक्स् मीट् इत्यस्मिन् पुरुषाणां भालाक्षेपणस्पर्धायां चोपड़ा स्वर्णपदकं प्राप्तवान्

भारतीय-भाला-इक्काः, यस्य व्यक्तिगतः सर्वोत्तमः ८९.९४ मीटर् भारतीयपुरुषाणां राष्ट्रिय-अभिलेखः अस्ति, सः रात्रौ सर्वोत्तमः क्षेपणं कृतवान्, शीर्ष-मञ्चं प्राप्तुं तृतीये प्रयासे मामूली ८५.९७ मीटर् इति

फिन्लैण्ड्-देशस्य टोनी केरानेन्-क्लबः ८४.१९ मीटर्-प्रक्षेपणेन व्यक्तिगत-उत्तम-प्रक्षेपेण रजतपदकं प्राप्तवान् यदा तु वर्षद्वयात् पूर्वं नीरज-महोदयाय स्वर्णं नकारितवान् तस्य देशवासी ओलिवर-हेलाण्डर्-इत्यनेन ८३.९६ मीटर्-पर्यन्तं कांस्यपदकं प्राप्तम्

वर्तमानविश्वविजेता ओलम्पिकविजेता नीरजचोपरा वर्षस्य तृतीये स्पर्धायां स्पर्धां कुर्वन् आसीत् ।

अस्मिन् वर्षे अन्ते पेरिस् २०२४ ओलम्पिकक्रीडायां स्वस्य मुकुटस्य रक्षणार्थं मार्गे नीरजः मे १० दिनाङ्के दोहा डायमण्ड् लीग् इत्यत्र ८८.३६ मीटर् क्षेपणेन द्वितीयस्थानं प्राप्य स्वस्य सत्रस्य आरम्भं कृतवान्

ततः पञ्चदिनानन्तरं भुवनेश्वरनगरे फेडरेशनकप-क्रीडायां सः मामूलीं ८२.२७ मीटर्-पर्यन्तं स्वर्णपदकं प्राप्तवान् । ओलम्पिकविजेता भवितुं भारते प्रथमा स्पर्धा आसीत् ।

नीरजः गतमासस्य अन्ते चेकियादेशे ओस्ट्रावा गोल्डन् स्पाइक एथलेटिक्समेलने अपि प्रतिस्पर्धां कर्तुं निश्चितः आसीत् किन्तु प्रशिक्षणसत्रे मांसपेशीनां ट्वीक् कृत्वा सावधानतारूपेण भागं न गृहीतवान्।