नवीदिल्ली, भारतीयमहिलाहॉकीक्रीडायाः पूर्वकप्तानः प्रीतमरानीसिवाचः विश्वसिति यत् पुरुषदलः पेरिस् ओलम्पिकपरीक्षायां उत्तीर्णः भविष्यति, तेषां अन्तिमसंस्करणस्य पदकस्य वर्णः स्वर्णरूपेण परिवर्तयिष्यति।

अष्टवारं विजेता भारतं टोक्यो ओलम्पिकक्रीडायां ओलम्पिकपदकं प्राप्तुं ४१ वर्षाणां प्रतीक्षायाः समाप्तिम् अकरोत् यदा जर्मनीदेशं ५-४ इति स्कोरेन पराजयित्वा कांस्यपदकं प्राप्य प्रत्यागतवान्

सिवाच् हॉकी इण्डिया-विज्ञप्तौ उक्तवान् यत्, "दले केचन वास्तविकप्रतिभाशालिनः क्रीडकाः सन्ति येषां मध्ये विन्निन्-क्रीडासु क्षमता अस्ति ।

"आम्, यस्मिन् कुण्डे भारतं स्थापितं तत् किञ्चित् कपटपूर्णम् अस्ति, परन्तु मम विश्वासः अस्ति यत् दलम् एतत् परीक्षां उत्तीर्णं करिष्यति, आशासे च मेडायाः वर्णं सुवर्णरूपेण परिवर्तयिष्यति।”

भारतीयाः रक्षकविजेतृभिः बेल्जियम, आस्ट्रेलिया, अर्जेन्टिना न्यूजीलैण्ड्, आयर्लैण्ड् च पूल् बी इत्यस्मिन् क्लबे भवन्ति ।

ते न्यूजीलैण्ड्-देशस्य सम्मुखे जुलै-मासस्य २७ दिनाङ्के स्वस्य अभियानं आरभन्ते ।

'घरेलुमहिलालीगः अग्रे मार्गः'।

=============================

सिवाच् इत्यनेन अग्रे उक्तं यत् आगामिः राष्ट्रियमहिलाहॉकीलीगः -- प्रथमः i घरेलुपरिपथः -- खिलाडयः कौशलं प्रदर्शयितुं राष्ट्रियपक्षं कर्तुं च एकं सम्यक् मञ्चं प्रदास्यति।

"इदं युवानां क्रीडकानां कृते स्वकौशलं, तकनीकं च प्रदर्शयितुं नामकरणं च कर्तुं अवसरं प्रदास्यति, अतः अग्रे गत्वा राष्ट्रियदलस्य स्वकीयः मार्गः निर्मास्यति" इति सा अवदत्।

"एतेन माध्यमेन क्रीडकाः अपि ज्ञास्यन्ति यत् तेषां केषु क्षेत्रेषु कार्यं कर्तव्यम् o तथा च ते स्वक्रीडायां कथं सुधारं कर्तुं शक्नुवन्ति।"

"प्रशिक्षकाणां कृते अपि तथैव महत्त्वपूर्णं भवति तथा च ते क्रीडकानां विषये अधिकं जागरूकाः भविष्यन्ति तथा च ते कथं तेषु कार्यं कर्तुं शक्नुवन्ति, तान् प्रशिक्षितुं शक्नुवन्ति, स्वक्रीडां परिष्कृतुं च शक्नुवन्ति।”.

लीगे ते पक्षाः सन्ति ये पुणेनगरे सद्यः सम्पन्नस्य हॉकीइण्डिया सीनियरमहिलाराष्ट्रीयचैम्पियनशिपस्य शीर्ष-अष्टस्थानानि सुरक्षितवन्तः।

हरियाणा, महाराष्ट्र, झारखण्ड, मध्यप्रदेश, बंगाल, मिजोरम मणिपुर, ओडिशा इत्येतयोः दलयोः कटौती कृता अस्ति ।

३० एप्रिल-मे ९ पर्यन्तं रांची-पदात् आरभ्य द्वयोः चरणयोः आयोजनं भविष्यति