नवीदिल्ली, फिन्टेक् फर्म पेयू इत्यनेन भुगतानसङ्ग्रहकर्तृरूपेण कार्यं कर्तुं th रिजर्वबैङ्कात् सिद्धांतगतरूपेण अनुमोदनं प्राप्तम् इति कम्पनी बुधवासरे अवदत्।

२०२३ तमस्य वर्षस्य जनवरीमासे आरबीआइ-संस्थायाः प्रोसुस्-समूहस्य पेयू-संस्थायाः आवेदनानि प्रत्यागत्य १२० दिवसेषु पुनः प्रस्तूय कर्तुं आह ।

सिद्धान्ततः अनुमोदनं स्थापितं कृत्वा, PayU इदानीं नूतनव्यापारिणः onboard कर्तुं शक्नोति t तेभ्यः डिजिटलभुगतानसेवाः प्रदातुं शक्नोति।

"भारते जडं वैश्विकरूपेण प्रसिद्धं डिजिटा-भुगतान-अन्तर्निर्मितं स्थापयितुं अस्माकं मिशन-मध्ये एषः अनुज्ञापत्रः महत्त्वपूर्णः अस्ति। सर्वकारस्य डिजिटा इण्डिया-उपक्रमेन सह आरबीआई-संस्थायाः अग्रे-चिन्तन-विनियमैः च सङ्गतिं कृत्वा वयं डिजिटाइजेशनं वित्तीय-समावेशं च चालयितुं समर्पिताः स्मः, विशेषतः लघु-व्यापारिणां कृते, पेयू इत्यस्य मुख्यकार्यकारी अधिकारी (सीईओ) अनिर्बन मुखर्जी अवदत्।