नवीदिल्ली [भारत], अम्बुजा सीमेन्ट्स् इत्यनेन पेन्ना सीमेण्टस्य अधिग्रहणस्य घोषणायाः शीघ्रमेव अनन्तरं दलाली एम्के ग्लोबल फाइनेन्शियल सर्विसेज इत्यनेन अदानी समूहस्य स्वामित्वस्य सीमेण्ट उत्पादकस्य विषये 'क्रयणम्' इति अनुशंसा स्थापिता।

"अम्बुजा-नगरस्य दृढवृद्धिः/कैपेक्स-योजना, सर्वभारत-उपस्थितिः, सुदृढ-तुल्यपत्रं च दृष्ट्वा..." इति दलाली-संस्थायाः प्रतिवेदने उक्तम्

दलाली २०२५ तमस्य वर्षस्य मार्चमासपर्यन्तं प्रतिशेयरं ७०० रूप्यकाणां लक्ष्यमूल्येन सह 'क्रयणम्' अनुशंसां धारयति।एतस्य प्रतिवेदनस्य दाखिलीकरणसमये अम्बुजासीमेण्टस्य शेयर्स् ६७६.३० रुप्यकेषु व्यापारः अभवत्, यत् १.८ प्रतिशतं अधिकं भवति।

"अल्पकालीनचुनौत्यं स्थातुं शक्नोति, यतः खिलाडयः मार्केट-शेयर-लाभान् अन्विषन्ति, परन्तु दीर्घकालीन-एकीकरणं--बृहत्तर-क्रीडकानां जैविकरूपेण तथा अधिग्रहणस्य माध्यमेन विस्तारः--मूल्यनिर्धारण-अनुशासनस्य सुधारः, लाभप्रदता च वर्धते इति अपेक्षा अस्ति," इति एम्के अवदत्

"अपि च, लघु/मध्य-कैप-सीमेण्ट-कम्पनी-समूहस्य स्टॉक्-मध्ये M&As (विलय-अधिग्रहणयोः) विषये प्रचलित-वार्ता-प्रवाहस्य कारणेन गतिः एव तिष्ठति इति संभावना वर्तते," इति दलाली-रिपोर्ट्-मध्ये अजोडत्

गुरुवासरे अम्बुजा सीमेण्ट् इत्यनेन पेन्ना सीमेण्ट् इण्डस्ट्रीज लिमिटेड् इत्यस्य शतप्रतिशतम् भागं प्राप्तुं निर्णयः कृतः इति घोषितम्। पेन्ना सीमेण्ट् इदानीं अम्बुजा सीमेण्ट् इत्यस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी भवितुम्।

पेन्ना-सीमेण्टस्य अधिग्रहणेन भारते विशेषतः दक्षिणभारते अम्बुजा-सीमेण्टस्य उपस्थितिः वर्धते, तदतिरिक्तं समीपस्थे श्रीलङ्कादेशे मार्केट्-पर्यन्तं मार्गं कल्पयिष्यति इति अदानी-समूह-सीमेण्ट-कम्पनी अधिग्रहणस्य पृष्ठतः तर्कं व्याख्याय प्रस्तुतिरूपेण अवदत्।

अस्य व्यवहारस्य उद्यममूल्यं १०,४२२ कोटिरूप्यकाणि अस्ति । सीमेण्टनिर्माता अवदत् यत् आन्तरिकसञ्चयद्वारा व्यवहारस्य पूर्णवित्तपोषणं भविष्यति।

अस्मिन् लेनदेने प्रतिवर्षं १४.० मिलियनटनस्य सीमेण्टक्षमतायाः अधिग्रहणं कृतम् आसीत् । निर्माणाधीन जोधपुर आईयू तथा कृष्णपट्टनम जीयू में 4.0 एमटीपीए सीमेंट क्षमता विक्रेता द्वारा सम्पन्न होनी।

एतत् अधिग्रहणं २०२८ तमे वर्षे अम्बुजा-सीमेण्ट्-संस्थायाः १४० एमप्रोडक्शन्-पर्यन्तं यात्रां त्वरितुं साहाय्यं करिष्यति ।

पेन्ना इत्यस्य अधिग्रहणेन अदानी सीमेण्ट् इत्यस्य परिचालनक्षमता अधुना ८९ एमटीपीए अस्ति । शेषं ४ मुण्डर् निर्माणक्षमता १२ मासेषु कार्यरतं भविष्यति।

पीसीआईएलस्य १४ एमटीपीए सीमेण्टक्षमता अस्ति, येषु १० एमटीपीए (लाखं टन प्रतिवर्षं) परिचालनं वर्तते, शेषं च कृष्णपट्टनम् (२ एमटीपीए) तथा जोधपुर (२ एमटीपीए) इत्यत्र निर्माणाधीनम् अस्ति, ६ तः १२ मासानां अन्तः सम्पन्नं भविष्यति

अदानी सीमेण्ट् इत्यस्य मते एतत् अधिग्रहणं अन्यथा हरितक्षेत्रविस्ताररूपेण योजनाकृतां क्षमताम् अपि शीघ्रं करिष्यति । दक्षिणभारतस्य विपण्यभागे ८ प्रतिशततः १५ प्रतिशतं यावत्, पानभारतस्य विपण्यभागे २ प्रतिशतं यावत् सुधारः भविष्यति इति अपेक्षा अस्ति ।

पेन्ना इत्यत्र अतिरिक्त-क्लिङ्कर-रेखाः स्थापयितुं एकीकृत-एककेषु अधिशेषभूमिः, चूना-पत्थर-भण्डारः च उपलभ्यते । अदानी सीमेण्टस्य कृते सीमान्तनिवेशे क्षमतां मुक्तुं, क्षमतायां अधिकं सुधारं कर्तुं च व्याप्तिः इति सीमेण्टनिर्माता अवदत्।