७५ वर्षीयस्य पूर्वसंघमन्त्री पाटिलस्य राकांपा-अध्यक्षः शरदपवारः, राज्यस्य प्रमुखः जयन्तपाटिल् इत्यादयः वरिष्ठनेतारः च दलस्य गुच्छे स्वागतं कृतवन्तः।

पवारः पाटिल् च तस्याः नेतृत्वगुणानां प्रशंसाम् अकरोत्, तस्याः पुनरागमनेन नान्डेड्, हिङ्गोली, परभानी, बीड् इत्यादिषु मण्डलेषु दलस्य सम्भावना वर्धते इति च अवदताम्

२०२४ तमे वर्षे लोकसभानिर्वाचने दलस्य अस्पष्टप्रदर्शनस्य अनन्तरं लोकसभायाः उम्मीदवारत्वेन त्यक्तः इति कथ्यमानः पाटिल् भाजपां २२ जून दिनाङ्के अचानकं त्यक्तवान्

पूर्वं काङ्ग्रेस-पक्षेण सह, ततः अविभक्त-एनसीपी-पक्षेण सह, पाटिल् २०१४ तमे वर्षे भाजपा-पक्षे सम्मिलितः, २०२४ तमे वर्षे हिङ्गोली-देशात् दलस्य टिकटं याचितवान् आसीत् किन्तु अस्मिन् समये सत्ताधारी मित्रपक्षस्य शिवसेना-सङ्घस्य कोटा-पर्यन्तं सीटं गतं इति कारणेन सः नामाङ्कनं अङ्गीकृतवान्

शिवसेना बाबुराव के कोहालिकरं प्रत्यायितवान् आसीत्, परन्तु सः प्रतिद्वन्द्वी शिवसेना (यूबीटी) प्रत्याशी नागेश बी पाटिल-अष्टेकर इत्यनेन सह १.०८ लक्षाधिकमतैः पराजितः अभवत् ।

राजनैतिकस्रोताः आशावादीः सन्ति यत् पाटिलस्य एनसीपी(सपा)-पक्षे प्रवेशः नन्देद्-नगरात् पूर्व-काङ्ग्रेस-सशक्तस्य अशोक-चवनस्य भाजपा-पक्षे प्रस्थानस्य क्षतिपूर्तिं कर्तुं शक्नोति, अपि च अक्टोबर्-मासे महाराष्ट्र-विधानसभा-निर्वाचनात् पूर्वं महाविकास-अघादी-गठबन्धनाय धारं दातुं शक्नोति।