शरदपवारनेतृत्वेन एनसीपी-पक्षेण सह विरहं कृत्वा २०१४ तमे वर्षे भाजपा-पक्षे सम्मिलितवती पाटिल् मराठवाडा-नगरस्य हिङ्गोली-निर्वाचनक्षेत्रात् लोकसभा-निर्वाचनकाले दलस्य नामाङ्कनं याचितवान् आसीत् किन्तु सा टिकटं प्राप्तुं असफलतां प्राप्तवती नामाङ्कनं न प्राप्य सा सामाजिकमाध्यमेषु स्वस्य अप्रसन्नतां प्रकटितवती आसीत् ।

आसनसाझेदारीव्यवस्थायां हिङ्गोलीसीटं एकनाथशिण्डेनेतृत्वेन शिवसेनायाः कृते त्यक्तम् । सामान्यनिर्वाचनस्य समये भाजपायाः कृते हडगांवहिमायतनगरविधानसभाक्षेत्रस्य निर्वाचनप्रमुखस्य दायित्वं दत्तम् आसीत् । शिवसेना उद्धवठाकरे नेतृत्वे गुटस्य समक्षं हिङ्गोलीपीठं हारितवती आसीत् ।

पाटिल् हिङ्गोली-नान्डेड्-क्षेत्रस्य प्रतिनिधित्वं चतुर्वारं सांसदरूपेण, एकवारं च विधायकरूपेण कृतवान् । सा यूपीए-सर्वकारकाले ग्रामीणविकासस्य संसदीयकार्याणां च राज्यमन्त्री आसीत् ।