नवीदिल्ली, गतमासे पूर्वोत्तरदिल्लीनगरस्य जाफ्राबादनगरे तस्याः गृहे चोरीं कुर्वन् एकस्याः वरिष्ठनागरिकायाः ​​वधस्य आरोपितस्य पुरुषस्य गृहीतुं पुलिसेन बहुविधाः छापाः कृताः इति बुधवासरे अधिकारिणः अवदन्।

निर्माणस्थले सुरक्षारक्षकरूपेण कार्यं कुर्वतः २४ वर्षीयस्य राजनशर्मा इत्यस्य आभूषणं, उपकरणानि च अन्यवस्तूनि च पुलिसैः बरामदः इति ते अवदन्।

मे-मासस्य १४ दिनाङ्के एकः पुरुषः स्वमातरं तस्याः कक्षे भूमौ अचेतनं दृष्टवान् । तस्याः शिरसि अपि प्रचुरं रक्तस्रावः आसीत्, तस्याः सुवर्णकुण्डलानि अपि अदृश्यानि इति पुलिसैः उक्तम्।

महिलायाः पुत्रः तस्याः मोबाईलफोनः, स्मार्टघटिका, नगदं युक्तं पर्सं, आभूषणं च अदृश्यम् इति ज्ञातवान् । सः स्वमातरं जीटीबी-चिकित्सालयं नीतवान् परन्तु मे-मासस्य १८ दिनाङ्के तस्याः चोटैः मृता इति वरिष्ठः पुलिस-अधिकारी अवदत् ।

जूनमासस्य ६ दिनाङ्के पुलिसैः सूचना प्राप्ता यत् आरोपी दिल्लीनगरस्य घोण्डाक्षेत्रे अस्ति।

पुलिस उपायुक्तः (अपराधः) अमितगोएलः अवदत् यत् मौजपुरस्य घोण्डा-नगरे अपि च जाफ्राबाद-नगरे छापामारी कृता, शर्मा च गृहीतः।

तस्मात् रजतवर्णस्य द्वौ नूपुरौ, चत्वारि सुवर्णवर्णीयकङ्कणौ, एकः स्मार्टघटिका, एकः मोबाईलफोनः च बरामदः इति डीसीपी अवदत्।

चोरीकृते प्रयुक्ता द्विचक्रिका, गृहेषु प्रवेशाय साधनानि च प्राप्तानि इति सः अवदत्।

शर्मा पूर्वं पृथक् प्रकरणे निवारककार्याणि कृत्वा गृहीतः इति पुलिसेन उक्तम्।