नवीदिल्ली- भारतस्य पूर्वस्वामित्वयुक्तकारविक्रयविपण्यं वित्तवर्षे २०२८ यावत् १०.९ मिलियन यूनिट् यावत् भवितुं शक्नोति, यस्य मूल्यं दुगुणाधिकं ७३ अरब अमेरिकीडॉलर् यावत् भविष्यति इति इण्डियन ब्लू बुक (IBB) इत्यस्य नवीनतमप्रतिवेदने उक्तम्।

वित्तवर्षे २३ तमे वर्षे भारते प्रयुक्तकारस्य विक्रयः प्रायः ५१ लक्षं यूनिट् आसीत् । 'कार एण्ड् बाइक' तथा 'दास् वेल्टऑटो बाय फोक्सवैगन' इत्येतयोः आईबी-रिपोर्ट्-अनुसारं वित्तवर्षे २०२३ तमे वर्षे घरेलुप्रयुक्तकार-उद्योगस्य मूल्यं ३२.४४ अरब अमेरिकी-डॉलर् आसीत्

प्रतिवेदने उक्तं यत्, “व्यक्तिगतगतिशीलतायाः वर्धमानस्य प्राधान्यस्य अतिरिक्तं अन्ये प्रमुखकारकाः यथा प्रयोज्य-आयस्य वर्धनं, लघुतर-वाहन-प्रतिस्थापन-चक्रं च उत्साहवर्धकाः सन्ति एते सर्वे कारकाः केवलं पूर्वस्वामित्वयुक्तानां कारानाम् आग्रहं वर्धयिष्यन्ति।,

कोविड-१९-उत्तरं नूतनयुगस्य क्रेतृषु वैश्विकरूपेण प्रयुक्तकारानाम् आग्रहः अधिकः एव वर्तते। भारते अपि कथा भिन्ना नास्ति। तत्र उक्तं यत् प्रयुक्तकारानाम् भारतीयविपण्यं तीव्रगत्या वर्धते यतः प्रयुक्तकारसम्बद्धाः सामाजिकाः वर्जनाः तीव्रगत्या क्षीणाः भवन्ति।

“अतः प्रयुक्तकार-उद्योगस्य वृद्धि-कथा अखण्डनीया वास्तविकता अस्ति । भारते प्रयुक्तकार-उद्योगस्य मूल्यं सम्प्रति प्रायः ३२.४४ अब्ज अमेरिकी-डॉलर् भवति, तस्य मूल्यं २०२८ वित्तवर्षपर्यन्तं प्रायः ७३ अर्ब अमेरिकी-डॉलर् यावत् भविष्यति ।पञ्चवर्षेषु अन्तरे भारतस्य प्रयुक्तकार-उद्योगे महत् परिवर्तनं दृश्यते ।,

देशस्य प्रयुक्तकारविपण्ये अपारम् अप्रयुक्ता सम्भावना अस्ति इति तया सूचितम्।

"पूर्वमेव गतिशीलं आकर्षकं च एतत् विपण्यं तु असंख्यरीत्या अप्रयुक्तं वर्तते। सम्प्रति (वित्तीयवर्षं २३), ५१ लक्षं यूनिट् यावत् स्थितम् अस्ति। २०२६-२७ वित्तवर्षपर्यन्तं आश्चर्यजनकं ८ मिलियन यूनिट् यावत् प्राप्स्यति इति अहं अपेक्षयामि। आशासे, तथा च वित्तवर्षे २०२७-२८, मया एककोटि-एककानां जादुई-आकङ्क्षां पारं कर्तुं प्रक्षेपणं कृतम्” इति प्रतिवेदने उक्तं, पूर्व-स्वामित्वयुक्तं कार-विपण्यं वाहन-उद्योगस्य समृद्धः खण्डः इति मन्यते इति च

तत्र उक्तं यत् नूतनं पूर्वस्वामित्वयुक्तं कारं प्रति उन्नयनं स्वामिनः कारविक्रयणस्य मुख्यकारणं भवति, यदा तु बजटक्रेतारः मुख्यतया गुणवत्तापूर्णकाराः अन्विषन्ति।भारतीयनीलपुस्तकं महिन्द्रा प्रथमचयनचक्रैः समर्थितम् अस्ति। २०२२ तमे वर्षात् फोक्सवैगनस्य पूर्वस्वामित्वयुक्तस्य कारब्राण्ड् डा वेल्ट्ऑटो इत्यस्य शतप्रतिशतम् शाखा 'कार एण्ड् बाइक' तथा महिन्द्रा फर्स्ट चॉयस् व्हील्स् इत्यनेन अस्य शोधप्रतिवेदनस्य सह-क्यूरेटरं कृतम् अस्ति

निष्कर्षाणां विषये टिप्पणीं कुर्वन् फोक्सवैगन-यात्रीकार-इण्डिया-संस्थायाः ब्राण्ड्-निर्देशकः आशीषगुप्तः अवदत् यत्, “पूर्वस्वामित्वयुक्तं कार-विपण्यं महत्त्वपूर्णतया वर्धमानं वर्तते, यत्र वित्तवर्षे २०२८ यावत् दुगुणं भवितुं शक्यते ।वृद्धिः मुख्यतया तेषां कारकानाम् कारणेन अस्ति ये वृद्धिं चालयन्ति while selecting a प्रवृत्तिभ्यः ग्राहकप्राथमिकतेभ्यः च आगच्छति।" पूर्वस्वामित्वयुक्तं वाहनम्।,

प्रतिवेदनानुसारं अधिकांशः क्रेतारः (६३ प्रतिशतं) अत्यन्तं द्विचक्रिका-सचेतनाः सन्ति, गुणवत्तापूर्णानि काराः च अन्विषन्ति ।

महिन्द्रा फर्स्टचॉयस् इत्यस्य सीईओ एण्ड् एमडी आशुतोषपाण्डेयः अवदत् यत्, “संगठितक्रीडकानां वर्धमानः सहभागिता अस्मिन् विपण्ये स्थिरतां आत्मविश्वासं च आनयति; निरन्तरं लाभप्रदतां प्राप्तुं उत्तमग्राहकअनुभवं च संगठितक्रीडकानां कृते सर्वोच्चप्राथमिकता वर्तते।"