पटना (बिहार) [भारत], बिहारस्य पूर्णिया लोकसभासीटात् विजयी निर्गतः निर्दलीयः उम्मीदवारः पप्पू यादवः शनिवासरे अवदत् यत् यद्यपि तस्य विचारधारा काङ्ग्रेसस्य विचारधारायां प्रतिध्वनितुं शक्नोति तथापि सः पीएम-नियुक्तस्य नरेन्द्रस्य सहायतां प्राप्तुं मुक्तः भविष्यति निर्वाचनक्षेत्रस्य विकासाय मोदी।

विजयी उम्मीदवारः पत्रकारैः सह अवदत् यत् तस्य विचारधारा काङ्ग्रेसनेतृणां राहुलगान्धी, प्रियङ्कागान्धी च विचारधाराभिः सह निकटतया सङ्गच्छते। यादवः अवदत् यत्, "मम विचारधारा राहुलगान्धी, प्रियंका गान्धी च सह मेलति। तथापि पूर्णियायाः विकासाय नरेन्द्रमोदी इत्यस्य साहाय्यं अवश्यं गृह्णामि।"

पत्रकारैः सह वदन् पप्पू यादवः अवदत् यत्, "जनाः मम समर्थनं कृतवन्तः, मयि विश्वासं च दर्शितवन्तः... ये आक्रामकतां, दम्भं, द्वेषस्य राजनीतिं च दर्शितवन्तः, ते केन्द्रे बिहारे अपि हारितवन्तः।

सः अपि अवदत्, "अस्य देशस्य जनाः सर्वदा बुद्धस्य, महावीरस्य, रामस्य, शिवस्य, कृष्णस्य च मार्गं अनुसृत्य सन्ति। भवन्तः सर्वदा आक्रामकतायाः विषये एव वदन्ति स्म, युवानः च तत् न इच्छन्ति। ते जीवितुं इच्छन्ति।

उल्लेखनीयं यत् १८ तमे लोकसभानिर्वाचने एनडीए-साझेदारजनतादल-युनाइटेड् (जदयू) इत्यनेन ४० मध्ये १२ सीटानि प्राप्तानि, बिहारे भाजपा अपि १२ सीटानि प्राप्तवती। अपरपक्षे राष्ट्रीयजनतादलस्य (राजद) चत्वारि आसनानि प्राप्तानि, काङ्ग्रेसपक्षः त्रीणि आसनानि प्राप्तुं समर्थः अभवत् ।

पूर्णिया लोकसभाक्षेत्रस्य टिकटं न प्राप्य काङ्ग्रेसनेता पप्पू यादवः एकलगमनस्य निर्णयं कृतवान्।

पप्पुः १९९१ तमे वर्षे २००४ तमे वर्षे च पूर्णियायाः प्रतिनिधित्वं त्रिवारं कृतवान् आसीत् ।

राज्ये INDIA-खण्डस्य अन्तः विपक्षदलानां मध्ये एकस्याः व्यवस्थायाः अनुसारं राजद-पक्षेण पूर्वं जदयू-सङ्गठनेन सह सम्बद्धां बीमाभारतीं पूर्णियातः स्वस्य उम्मीदवारत्वेन अग्रे स्थापिता आसीत्, अतः काङ्ग्रेस-पक्षस्य प्रतिस्पर्धायाः अवसरः अङ्गीकृतः आसीत् तत् निर्वाचनक्षेत्रम् ।

पूर्णियायां पप्पू यादवः ५,६७,५५६ मतं प्राप्य विजयं प्राप्तवान्, जदयू-पक्षस्य संतोषकुमारं च २३,८४७ मतान्तरेण पराजितवान् । यादवः राजदस्य बीमाभारतीम् अपि पराजितवान् ।

इदानीं यदा भारतं ९ जून दिनाङ्के नरेन्द्रमोदी इत्यस्य प्रधानमन्त्रीरूपेण तृतीयवारं शपथग्रहणसमारोहस्य सज्जतां कुर्वन् अस्ति तदा दिल्लीपुलिसः आयोजनस्य समये सुरक्षां सुनिश्चित्य कठोरपरिहारं कृतवती अस्ति।

दिल्लीपुलिसपदाधिकारिणां मते अस्य आयोजनस्य बहुस्तरीयसुरक्षाव्यवस्थायाः व्यवस्था कृता अस्ति। राष्ट्रपतिभवनस्य सुरक्षायै अर्धसैनिकबलानाम् पञ्च कम्पनयः नियोजिताः भविष्यन्ति।

एतदतिरिक्तं एनएसजी-कमाण्डो, ड्रोन्, स्नाइपराः च मेगा इवेण्ट् कृते राष्ट्रपतिभवनस्य रक्षणं करिष्यन्ति।