तदेव वदन्ती 'थापकी प्यार की' इति चलच्चित्रे स्वकार्यं कृत्वा प्रसिद्धा पूजा अवदत्- "नैगांवनगरे एषः मम प्रथमः शो अस्ति। वर्षाऋतौ च कठिनं भवति। अन्यथा मम कृते अन्यत् सर्वं महत् सामान्यं च भवति।" .किन्तु एषः यात्राभागः एव बृहत्तमः आव्हानः अस्ति यदा वर्षा आरब्धा तदा एव वास्तविकं कार्यं जातम्।

अधुना एव अस्य शो इत्यस्य १०० प्रकरणाः सम्पन्नाः सन्ति ।

सा अवदत्- "एवं किमपि साधयितुं अतीव प्रसन्नता अनुभूयते। एतेषां माइलस्टोनानां कारणात् वयं स्वयमेव गर्वम् अनुभवामः, स्वक्षमतासु विश्वासं अनुभवामः, उपलब्धिभावं च अनुभवामः। एताः भावनाः अस्माकं समग्रकल्याणे सकारात्मकं योगदानं दातुं शक्नुवन्ति ."

पूजा अस्य शो-सफलतायै अभिनेतानां, तेषां परिश्रमस्य च श्रेयः दत्तवती ।

सा अवदत्- "तेषां स्वपात्राणां यथाशक्ति प्रदर्शनस्य एषः अनुरागः अस्ति। अस्माकं अभिनेतासु बहु समर्पणं पश्यामि, यत् प्रकारस्य स्वभूमिकाः सम्यक् कर्तुं वास्तविकक्षुधायाः कारणात् आगच्छति।

पूजा उक्तवती यत् निर्माता रविन्द्रगौतमः रघुवीर शेखावतः च लेखकाः, अस्माकं शेषः तकनीकीदलः च महता हृदयेन प्रतिबद्धतायाः च सह कार्यं कृतवन्तः।

“यदा भवन्तः केवलं कार्यार्थं वा केवलं धनार्थं वा किमपि कुर्वन्ति तदा तत् सफलं न भवति । परन्तु यदा भवन्तः स्वकार्यं सर्वोत्तमं कर्तुं लक्ष्यं कृत्वा स्वस्य हृदयं आत्मानं च स्थापयन्ति तदा परिणामाः यथार्थतया उत्कृष्टाः भवन्ति। अस्माकं शो इत्यस्य सफलतायाः कारणम् अस्ति एतत् समर्पणम् इति मम विश्वासः” इति पूजा टिप्पणीं कृतवती ।

पूजायाः कृते प्रत्येकं दिवसं स्मरणीयं भवति यतोहि सा सर्वदा नूतनानि वस्तूनि शिक्षमाणा, उन्नतिं च कुर्वती अस्ति।

"प्रत्येकदिनं मम कृते क्रीडितुं भिन्नाः छायाः अनुभवाः च आनयति। अतः, कोऽपि एकः क्षणः नास्ति यः सर्वाधिकं स्मरणीयः इति उत्तिष्ठति; प्रत्येकं दिवसं स्वकीयेन प्रकारेण स्मरणीयं भवति" इति सा अवदत्।

शो इत्यस्मिन् विन्ध्यदेवी इत्यस्य भूमिकां सयन्तानी घोषः, जय इत्यस्य रूपेण रजतवर्मा च अभिनयं कुर्वन्ति ।

रविन्द्रगौतमः रघुवीरशेखावतः च स्वस्य बैनरेण दो दूनी ४ फिल्म्स् इत्यस्य अन्तर्गतं निर्मितं चलच्चित्रं नजरा टीवी इत्यत्र प्रसारितं भवति ।