नवीदिल्ली [भारत]- भारतस्य रिजर्वबैङ्केन गुरुवासरे प्रकाशितस्य वार्षिकप्रतिवेदने उक्तं यत् विभिन्नानां स्थूल-आर्थिक-मूलभूतानाम्, सशक्त-वित्तीय-निगम-क्षेत्राणां निरन्तरं सुदृढीकरणस्य कारणेन भारतीय-अर्थव्यवस्थायाः दृष्टिकोणः उज्ज्वलः एव अस्ति। २८४ पृष्ठीये प्रतिवेदने आरबीआइ उक्तवती। सः अवदत् यत् राजकोषीयसमेकनस्य अनुसरणं कुर्वन् व्यक्तिगतव्ययस्य उपरि सर्वकारस्य निरन्तरं बलं दत्तं, उपभोक्तृव्यापारस्य च आशावादः निवेशस्य उपभोगस्य च माङ्गल्याः शुभसूचकः अस्ति। भारतीय अर्थव्यवस्था दृढं स्थूल-आर्थिक-मूलभूत-वित्तीय-स्थिरता च सह शक्तिं स्थिरतां च प्रदर्शयति । अयं देशः विश्वस्य द्रुततरं वर्धमानः प्रमुखः अर्थव्यवस्थाः वैश्विकवृद्धौ प्रमुखः योगदानदाता च इति रूपेण उद्भूतः अस्ति ।२०२४-२५ तमस्य वर्षस्य कृते सर्वकारः पूंजीव्ययस्य कृते १ खरबरूप्यकाणि अथवा सकलराष्ट्रीयउत्पादस्य प्रायः ३.४ प्रतिशतं व्यययितुम् निश्चितः अस्ति। दशकपूर्वस्य अपेक्षया एतत् प्रायः ४.५ गुणाधिकम् अस्ति । एल नीनो इत्यस्य कारणेन सामान्यतः उपरि दक्षिणपश्चिममानसूनस्य अपेक्षायाः कारणात् कृषिस्य ग्रामीणक्रियाकलापस्य च सम्भावना अनुकूला दृश्यते । एल नीनो इति जलवायुप्रकारः पूर्वप्रशान्तमहासागरे भूजलस्य असामान्यतापनस्य वर्णनं करोति । प्रधानमन्त्री गरीब कल्याण अन्ना योजना (PMGKAY) योजनायाः विस्तारः १ जनवरी २०२४ तः पञ्च वर्षाणां अवधिपर्यन्तं राष्ट्रिय खाद्यसुरक्षा सुदृढा भविष्यति इति केन्द्रीयबैङ्कस्य प्रतिवेदने उक्तं, निर्माणक्रियाकलापयोः गतिः अक्षुण्णः एव भवितुं शक्यते, आवासीय-अनिवासी-अचल-संपत्ति-उभयोः माङ्गल्याः समर्थनं भविष्यति, यत्र नवीकरणीय-ऊर्जा-अर्धचालक-इत्यादीनां उदयमानक्षेत्राणां सद्यः-उपक्रमानाम् आधारेण द्रुतगतिना प्रगतिः भविष्यति इति अपेक्षा अस्ति।उत्पादन-सम्बद्ध-प्रोत्साहन-योजनायाः अग्रे गत्वा अधिकं गतिः प्राप्तुं शक्यते . आरबीआइ-संस्थायाः कथनमस्ति यत्, एतेषां कारकानाम् कारणेन नूतनाः रोजगारस्य अवसराः सृज्यन्ते, श्रमिक-आयस्य सुधारः भविष्यति, घरेलु-माङ्गं च सुदृढं भविष्यति इति अपेक्षा अस्ति । एतान् सर्वान् कारकं गृहीत्वा २०२४ तमस्य वर्षस्य वास्तविकजीडीपीवृद्धिः भविष्यति। -२५ ७.० प्रतिशतं इति अनुमानितम् अस्ति । महङ्गानि प्रति गच्छन् तया उक्तं यत् आपूर्तिशृङ्खलायाः दबावानां न्यूनीकरणेन कोरमहङ्गानि व्यापक-आधारित-संयमस्य कारणं जातम् अस्ति तथा च सममूल्यात् उपरि दक्षिणपश्चिम-मानसूनस्य प्रारम्भिकाः संकेताः २०२४-२५ मध्ये महङ्गानि दृष्टिकोणस्य कृते शुभसूचकाः सन्ति। .वार्षिकसरासरीआधारेण २०२३-२४ तमे वर्षे १.३ प्रतिशताङ्केन (१०० आधारबिन्दुः १ प्रतिशताङ्कस्य बराबरः) न्यूनः भूत्वा ५.४ प्रतिशतं यावत् अभवत् । परन्तु जलवायु-आघातानां वर्धमान-प्रसङ्गेन खाद्य-महङ्गानि, समग्र-महङ्गानि-दृष्टिकोणं च पर्याप्तं अनिश्चिततां प्राप्यते । तया चेतावनी दत्ता यत् जलाशयस्य स्तरः न्यूनः अस्ति, विशेषतः दक्षिणराज्येषु, २०२४-२५ तमस्य वर्षस्य आरम्भिकमासेषु सामान्यतः उपरि तापमानस्य सम्भावनायाः कृते निकटनिरीक्षणस्य आवश्यकता वर्तते। तस्मिन् सुझावः दत्तः यत्, "अन्तर्राष्ट्रीयकच्चे तेलस्य मूल्येषु अस्थिरता, निरन्तरं भूराजनीतिकतनावः, वैश्विकवित्तीयबाजारेषु वर्धिता अस्थिरता च महङ्गानि प्रक्षेपवक्रस्य कृते अपि उल्टावस्थायां जोखिमं जनयन्ति। एतान् कारकान् मनसि कृत्वा २०२४-२५ तमस्य वर्षस्य भाकपा महङ्गानि ४ प्रतिशतं भवन्ति इति अनुमानितम् अस्ति यतः महङ्गानि यावत् स्थायिरूपेण प्रतिशतलक्ष्यं न प्राप्नोति तावत् यावत् महङ्गानि न्यूनीकर्तुं मार्गं निरन्तरं कर्तुं आवश्यकता वर्तते इति एमपीसी इत्यनेन २०२४ तमस्य वर्षस्य एप्रिल-मासस्य बैठक्यां उक्तं यत् नीति-रिपो-दरः ६.५० प्रतिशतं अपरिवर्तितः अस्ति तथा च मौद्रिकनीतिः भविष्यति इति ज्ञायते महङ्गानि अपेक्षाणां पूर्णसञ्चारं सुनिश्चित्य सक्रियरूपेण मुद्रास्फीतिरूपेण तिष्ठन्ति।रिजर्वबैङ्केन उक्तं यत् सः स्वस्य तरलताप्रबन्धने "चपलः लचीलः च" भविष्यति ततः परं, प्रतिवेदने उक्तं यत् भारतस्य मालनिर्यातस्य वैश्विकव्यापारे प्रक्षेपितपुनरुत्थानस्य लाभः भवितुमर्हति, परन्तु न्यूनतायाः जोखिमाः सन्ति सततं भूराजनीतिकसङ्घर्षात् भू-आर्थिकविखण्डनात् च, २०२४-२५ तमे वर्षे चालूलेखाघातः प्रबन्धनीयः एव अस्ति, लचीला सेवाव्यापारसन्तुलनं च बृहत् आन्तरिकप्रेषणप्राप्तिः च ददाति इति अपेक्षा अस्ति। विश्वप्रेषणदत्तांशस्य उद्धृत्य प्रतिवेदने उक्तं यत् प्रेषणस्य, स्थिरपूञ्जीप्रवाहस्य च कारणेन विश्वप्रेषणप्राप्तिषु भारतस्य भागः २०१९ तमे वर्षे ११.१ प्रतिशतात् २०२४ तमे वर्षे १५.२ प्रतिशतं यावत् वर्धते इति अनुमानितम् अस्ति। अहम् अपि आशासे यत् एफपीआई-प्रवाहस्य समर्थनं करिष्यामि, द्विपक्षीय-बहुपक्षीय-व्यापार-सम्झौतेषु वैश्विक-मूल्यशृङ्खलासु (जीवीसी) अधिकाधिकं सहभागितायाः सुविधां करिष्यामि, नूतन-बाजारेषु प्रवेशस्य विस्तारं करिष्यामि, भारतीय-रूप्यकस्य, निर्यातस्य, प्रत्यक्ष-विदेशीय-विदेशीय-उत्पादस्य च अन्तर्राष्ट्रीय-व्यापारस्य लाभं ग्रहीतुं अवसरानां च विस्तारं करिष्यामि |. प्रचारं करिष्यति। प्रवाहः, बाह्यक्षेत्रस्य लचीलतां च सुदृढं करोति ।