नवीदिल्ली, रियल्टी फर्म पुरवंकरा लिमिटेड इत्यनेन गुरुवासरे उक्तं यत् तस्याः सहायककम्पनी प्रोविडेन् हाउसिंग लिमिटेड् इत्यनेन एचडीएफसी कैपिटल इत्यस्मात् विकासाय आवासपरियोजनानां कृते ११५० कोटिरूप्यकाणि संग्रहितानि।

"एतत् सामरिकसहकार्यं 17,100 कोटिरूप्यकाणां संयुक्तं जीडीवी (सकलविकासमूल्यं) सह प्रचलति 14.8 मिलियन वर्गफीट् मध्ये अतिरिक्तं 6.2 मिलियन वर्गफीट् o नवीन आवासीयपरियोजनासु योजयिष्यति, यत् आगामिषु पञ्चषड्वर्षेषु वितरितं भविष्यति। बेङ्गलूरु-नगरस्य पुरावङ्करः नियामकदाखिले अवदत्।

प्रोविडेण्ट् हाउसिंग् इत्यनेन अद्यावधि देशे १५.१ मिलियन वर्गफीट् परियोजना सम्पन्नवती अस्ति यत्र बेङ्गलूरु हैदराबाद, चेन्नई, गोवा, कोच्ची, मुम्बई, पुणे इत्यादिषु नवनगरेषु उपस्थितिः अस्ति

पुरावङ्कर लिमिटेडस्य प्रबन्धनिदेशकः आशीषपुरवङ्करः अवदत् यत्, "एषः सौदाः अस्माकं संस्थागतनिवेशकानां विश्वासं th कम्पनीयाः निगमशासनस्य विषये, अस्माकं व्यवसायस्य संचालनस्य च मार्गं सुदृढं करोति।"

एचडीएफसी कैपिटलस्य प्रबन्धनिदेशकः मुख्यकार्यकारी च विपुल रूङ्गटा अवदत् यत्, "पुरावङ्करेण सह साझेदारीद्वारा भारते मध्यमावस्थायाः गृहेषु उच्चगुणवत्तायुक्तानां गृहाणां वर्धमानमागधां पूरयितुं वयं ध्यानं दास्यामः।

पुरावङ्करसमूहेन नवनगरेषु - बेङ्गलूरु, चेन्नै, हैदराबाद, कोयम्बटूर, मङ्गलूरु कोच्चि, मुम्बई, पुणे, गोवा च - मध्ये प्रायः ४८ मिलियन वर्गफीट् परिमाणेन ८३ परियोजनाः सम्पन्नाः सन्ति कम्पनीयाः कुलभूमिबैङ्कः ४१ मिलियनवर्गफीट् परिमितः अस्ति तथा च प्रचलितानां परियोजनानां योगः २९ मिलियनवर्गफीट् यावत् अस्ति ।