मध्यगुट-वल्वुलसः एकः तीव्रः रोगः अस्ति यः बालकेषु शिशुषु च सामान्यः भवति तथा च प्रायः जीवनस्य प्रथमेषु कतिपयेषु सप्ताहेषु भवति, यः आन्तराणां जन्मजातविषमतायाः कारणेन भवति
.

उदरस्य उपरितनविस्तारः, पित्तवमनं, उदरस्य कोमलता इत्यादीनि लक्षणानि शिशुषु मध्यआन्तरस्य वल्वुलसस्य प्रथमानि लक्षणानि सन्ति । While th condition is treatable, late detection of the condition could rapiddl deteriorate the patient’s health and can be fatal.

संकल्पः नामकः बालकः पुणे-नगरस्य सूर्यमातृबालचिकित्सालये अत्यन्तं क्षीणस्थितौ अपव्ययमानायुः, अत्यन्तं प्रफुल्लितः उदरः, निर्जलीकरणं च अभवत्

पुणेनगरस्य सूर्यमातृबालसुपरविशेषताचिकित्सालये नवजातबालरोगचिकित्सागहनसेवासेवानिदेशकः सचिनशाहः अवदत् यत्, "मध्यमात्सवस्य वल्वुलसस्य विलम्बेन पत्ताङ्गीकरणेन उपचारचुनौत्यं वर्धते तथा च उच्चमृत्युदरस्य जोखिमः वर्धते।

संकल्पस्य प्रारम्भे वाराणसीनगरस्य तृतीयकचिकित्सालये चिकित्सा कृता, यत्र h शल्यक्रियाम् अकरोत् । तथापि तस्य पुनर्प्राप्तिः आव्हानैः परिपूर्णा आसीत्, यस्य कारणतः टी बहुविधं सुधारात्मकं शल्यक्रियाः अभवन् ये तस्य स्थितिं सुधारयितुम् असफलाः अभवन् ।

प्रयत्नानाम् अभावे अपि संकल्पस्य स्वास्थ्यं निरन्तरं क्षीणं जातम्, तस्य परिवारं च सूचितं यत् अग्रे चिकित्साहस्तक्षेपः व्यर्थः इव भासते इति ।

पुणे-चिकित्सालये वैद्यदलेन संकल्पस्य स्थितिः मूल्याङ्किता, तस्य स्थितिं सम्बोधयितुं पुनः शल्यक्रियायाः विकल्पः कृतः ।

तदनन्तरं चतुर्घण्टायाः विस्तृतस्य शल्यक्रियायाः समये शल्यक्रियादलस्य संकल्पस्य उदरस्य आलम्बनानां सामना भवति येन आन्तराणि एकत्र आलम्बन्ते स्म, येन तेषां कार्ये भृशं क्षतिः भवति स्म

"एतासु विषमतासु अपि शल्यक्रियादलेन आन्तराणि सावधानीपूर्वकं पृथक् कृत्वा क्षतिं मरम्मतं कृत्वा, विस्तृतशल्यक्रियायाः समये तेषां कार्यं पुनः स्थापितं च इति सचिनः अवदत्।

तेषां प्रयत्नेन संकल्पः "शल्यक्रियायाः अनन्तरं ४८ घण्टानां अन्तः उल्लेखनीयं स्वस्थतां प्राप्तवान्" ।

षड्दिनानां ठोसभोजनात् परहेजस्य अनन्तरं संकल्पः अन्ततः पुनः वास्तविकभोजनस्य सेवनं कर्तुं समर्थः अभवत्, येन तस्य यात्रायां टी स्वास्थ्यं पुनर्प्राप्तिः च महत्त्वपूर्णं मीलपत्थरं चिह्नितवान्।

"सफलपुनर्प्राप्तेः अनन्तरं संकल्पः १० दिवसेभ्यः अनन्तरं विसर्जितः अभवत्, अग्रिमत्रिमासानां कृते निकटतया निरीक्षितः अभवत्। एकदा वैद्याः त्रिमासानां अनुवर्तनकालस्य अनन्तरं स्वस्थवजनवृद्ध्या सन्तुष्टाः अभवन् तदा संकल्पः वा मुक्तः अभवत्" इति वैद्यः अवदत्।