पुणे, पुणेनगरे कारदुर्घटने कथितरूपेण सम्बद्धः १७ वर्षीयः बालकः किशोरन्यायमण्डलस्य (जेजेबी) आदेशस्य अनन्तरं अवलोकनगृहे स्थानान्तरितः इति द्वयोः प्राणयोः दावान् कृतवान् इति सुविधायाः एकः अधिकारी गुरुवासरे अवदत्।

30 तः अधिकाः नाबालिगाः वर्तमानकाले अवलोकनगृहे निक्षिप्ताः सन्ति, यत् th एव परिसरे स्थितम् अस्ति यत्र किशोरस्य सम्बद्धस्य प्रकरणस्य सम्बद्धे पुलिसस्य समीक्षायाचिकायाः ​​सुनवायी बुधवासरे अभवत् इति अधिकारी अवदत्।

तस्मिन् समये मत्तः इति पुलिसैः दावितं किशोरेन चालितं कथितं पोर्शे-कारं महाराष्ट्रस्य पुणे-नगरस्य कल्याणीनगरे रविवासरे प्रातःकाले मोटरबाइक-वाहित-सॉफ्टवेयर-इञ्जिनीयरद्वयं घातकरूपेण पातितवान्।

रियल एस्टेट डेवलपर विशाल अग्रवाल (50) इत्यस्य पुत्रः किशोरः तदनन्तरं जेजेबी इत्यस्य समक्षं प्रस्तुतः यत् घण्टाभिः अनन्तरं तस्य जमानतम् अददात्। पुलिस विलम्बेन पुनः जेजेबी-सङ्घस्य समीपं गतः, तस्य आदेशस्य समीक्षां याचते स्म ।



त्वरितजमानतस्य विषये आक्रोशस्य अनन्तरं जेजेबी बुधवासरे बालकं टी अवलोकनगृहे जूनमासस्य ५ दिनाङ्कपर्यन्तं प्रेषितवान्।

"कानून-विग्रहे बालः (सीसीएल) तत्क्षणमेव येरावाडा-नगरे स्थितं नेहरू-उद्यो-केन्द्र-निरीक्षणगृहं प्रेषितः, यत्र सः अन्यैः सीसीएलैः सह तिष्ठति" इति सुविधायाः अधिकारी अवदत्

एकः वरिष्ठः पुलिस-अधिकारी अवदत् यत् अवलोकनगृहे स्वस्य प्रवासस्य समये th किशोरः मनोवैज्ञानिकमूल्यांकनं करिष्यति।

जेजे-सुनवाये किशोरस्य प्रतिनिधित्वं कृतवान् अधिवक्ता प्रशांतपाटिलस्य मते किशोरस्य वयस्कस्य अभियुक्तस्य रूपेण व्यवहारः करणीयः वा इति निर्णयस्य प्रक्रियायां न्यूनातिन्यूनं मासद्वयं यावत् समयः भवितुं शक्नोति यतः अन्येषां मध्ये मनोचिकित्सकानाम् परामर्शदातृणां च प्रतिवेदनानि आह्वयन्ति, ततः च... जेजेबी स्वनिर्णयं ददाति।

पाटिल् इत्यनेन उक्तं यत् रिमाण्ड्-काले सीसीएल-इत्यस्य पुनर्वासगृहे अस्य अवधिस्य कृते विशिष्टानि मापदण्डानि निर्धारितानि भविष्यन्ति।

"बोर्डेन मनोवैज्ञानिकं मनोचिकित्सकं, अथवा सीसीएल कृते परामर्शदातारं प्रदातुं तस्य मानसिकस्वास्थ्यस्य समर्थनार्थं, मुख्यधारायां पुनः समावेशयितुं च निर्देशाः दत्ताः" इति सः अवदत्।

यदा पुलिसेन उक्तं यत् बुधवासरे सायं जेजेबी इत्यनेन नाबालिगस्य कृते त्रयः दिवसाः पूर्वं प्रदत्तं जमानतम् रद्दं कृतम्, तस्य वकिलः दावान् अकरोत् यत् जमानतस्य रद्दीकरणं नास्ति।

"जेजे बोर्डेन निर्गतस्य परिचालनादेशानुसारं तया नाबालिगं टी 5 जूनपर्यन्तं अवलोकनगृहं प्रेषितम्। अस्माकं याचनायां आदेशः अद्यापि न प्राप्तः यत् पुलिसं तस्य वयस्कस्य (आरोपितस्य) व्यवहारं कर्तुं शक्नोति।" आयोगः अमितेशकुमारः बुधवासरे अवदत्।

रविवासरे प्रदत्तं जमानतं रद्दं न कृतम् इति अधिवक्ता पाटिल् अवदत्।

"इदं पूर्वादेशस्य परिवर्तनम् अस्ति....जमानतस्य रद्दीकरणस्य अर्थः पूर्वादेशं त्यक्त्वा व्यक्तिं निग्रहे ग्रहणम्। अत्र, इदं अभिरक्षणं न। इदं पुनर्वसनगृहम् अस्ति" इति सः बुधवासरे पत्रकारैः उक्तवान्।

जेजेबी इत्यनेन रविवासरस्य आदेशे किशोरं मार्गदुर्घटनानां विषये ३००-वॉर् निबन्धं लिखितुं अपि आह, एषः आदेशः आलोचनायाः आक्रमणं कृतवान्

पुलिसेन नाबालिगस्य विरुद्धं मोटरवाहनकानूनस्य आईपीसी धारा 30 (हत्यायाः परिमाणं न भवति दोषी हत्या), 304 ए (मृत्युं जनयति ख लापरवाही), 279 (दाहवाहनचालनम्) तथा च प्रासंगिकधारासु प्राथमिकी रजिस्ट्रीकृता अस्ति।

बुधवासरे पूर्वं सत्रन्यायालयेन बालकस्य पितरं, होटेल् ब्लैक् क्लबस्य द्वौ कर्मचारिणौ नितेशशेवानी, जयशगवकरः च मे २४ दिनाङ्कपर्यन्तं पुलिसनिग्रहे स्थापिताः।

पुलिसस्य अनुसारं किशोरः दुर्घटनापूर्वं होटेले मद्यपानं कृतवान् इति कथ्यते।

पुलिसेन तस्य पितुः विरुद्धं th किशोरन्यायकानूनस्य धारा 75 तथा 77 अन्तर्गतं प्रकरणं पञ्जीकृतम्, तथा च द्वयोः बारयोः स्वामिनः कर्मचारिणां च विरुद्धं यत् th बालकः रविवासरस्य दुर्घटनापूर्वं "अण्डरैगव्यक्तिं प्रति मद्यपानं कृतवान्" इति कारणेन गतवान् आसीत्।

धारा ७५ "बालकस्य इच्छया उपेक्षा, अथवा बालस्य मानसिकं शारीरिकं वा रोगं उजागरयितुं" इति विषयः अस्ति, यदा तु धारा ७७ मद्यपानं वा औषधं वा चिल् इत्यस्य आपूर्तिं करोति

एफआईआर-अनुसारं बालकस्य वाहनचालनस्य अनुज्ञापत्रं नास्ति इति ज्ञात्वा अपि स्थावरजङ्गमविकासकः स्वपुत्राय कारं दत्तवान्, अतः तस्य जीवनं संकटग्रस्तं जातम्, मद्यपानं करोति इति ज्ञात्वा अपि पार्टीं कर्तुं अनुमतिं दत्तवान्

अलाभकारीसंस्थायाः कम्युनिटी अगेन्स्ट ड्रंकन् ड्राइविन् (सीएडीडी) इत्यस्य संस्थापकः कार्यकर्ता प्रिन्ससिंघलः बुधवासरे विज्ञप्तौ उक्तवान् यत् सः केन्द्रीयगृहमन्त्री अमितशाहं प्रति लिखितवान् यत् सः पुणे दुर्घटनाप्रकरणस्य संज्ञानं गृहीत्वा तस्य विरुद्धं कार्यवाही कर्तुं निर्देशं दत्तवान् दोषी।