पुणे, पुणेनगरे जिकावायरससंक्रमणस्य षट् प्रकरणाः ज्ञाताः इति स्वास्थ्याधिकारिणः सोमवासरे अवदन्।

रोगिणां मध्ये द्वौ गर्भिण्यौ स्तः इति ते अवदन्।

"एरण्डवाने क्षेत्रस्य २८ वर्षीयायाः गर्भिणीयाः जिकावायरससंक्रमणं ज्ञातम्। तस्याः प्रतिवेदनानि शुक्रवासरे सकारात्मकानि अभवन्। अन्यः महिला, या १२ सप्ताहगर्भवती अस्ति, सा सोमवासरे संक्रमणेन सह ज्ञाता। उभयोः महिलायोः स्थितिः अस्ति उत्तमम् अस्ति तथा च तेषां लक्षणं नास्ति" इति एकः अधिकारी अवदत्।

गर्भिणीषु जिकावायरसेन भ्रूणस्य सूक्ष्ममस्तिष्करोगः (असामान्यमस्तिष्कस्य विकासस्य कारणेन शिरः महत्त्वपूर्णतया लघुः भवति इति स्थितिः) भवितुम् अर्हति

"जिकावायरससंक्रमणस्य प्रथमः प्रकरणः एरण्डवानेतः ज्ञातः यदा ४६ वर्षीयस्य वैद्यस्य प्रतिवेदनं सकारात्मकं जातम्। तदनन्तरं तस्य १५ वर्षीयायाः पुत्रीयाः नमूनानि अपि सकारात्मकं जातम्। अन्ये द्वे प्रकरणे, ४७ वर्षीयस्य महिला २२ वर्षीयः पुरुषः च, मुन्ध्वानगरस्य सन्ति” इति अधिकारी अवदत्।

जिकावायरसरोगः संक्रमितस्य एडीस् मशकस्य दंशद्वारा संक्रमितः भवति, यः डेंगू, चिकनगुनिया इत्यादीनां संक्रमणानां संक्रमणं कर्तुं अपि ज्ञायते युगाण्डादेशे प्रथमवारं १९४७ तमे वर्षे अस्य विषाणुस्य पहिचानः अभवत् ।

"पुणेनगरपालिकायाः ​​स्वास्थ्यविभागः निगरानीयं कुर्वन् अस्ति। एहतियातरूपेण मशकानां प्रजननं निवारयितुं कोहराकरणं, धूमकेतुम् इत्यादीनि उपायानि कुर्वन् अस्ति" इति सः अपि अवदत्।