कम्पनी अपि X इत्यत्र एकस्मिन् पोस्ट् मध्ये विकासस्य विषये घोषितवती तथा च उल्लेखितवान् यत् अस्य समूहस्य आवेदनानि अगस्तमासस्य १५ दिनाङ्के समाप्ताः भविष्यन्ति, अक्टोबर् मासे च अमेरिकादेशे कार्यक्रमः समाप्तः भविष्यति।

"यदि भवान् एआइ-मध्ये निर्माणं करोति - विश्वस्य कुत्रापि - बीजगोलं उत्थापयितुं च इच्छति तर्हि वयं भवतः कृते श्रुतुं प्रीतिमान् भविष्यामः" इति राजन आनंदः, एमडी, पीक एक्सवी, सर्ज च अवदत्

अस्य फर्मस्य २८ कम्पनीनां एआइ-विभागः अपि प्रकाशितः ।

एताः कम्पनयः एआइ टेक् स्टैक् इत्यस्य पारं सन्ति यत्र फाउण्डेशन मॉडल् इत्यत्र सर्वम्.ai तथा Consequent AI, एआइ टूलिंग् तथा इन्फ्रास्ट्रक्चर इत्यत्र Atlan तथा RedBrick AI, उपभोक्तृषु तथा प्रोज्यूमर एआइ इत्यत्र Invideo तथा Pix.ai, उद्यमे Gan.AI, Aampe, Relevance AI इत्यादीनि सन्ति एआइ, तथा च वर्टिकल एआइ इत्यस्मिन् अरिन्त्रा तथा एटेन्टिव् इत्यादिषु कम्पनीयाः अनुसारम्।

अपि च, कम्पनी उल्लेखितवती यत् सर्जस्य नवमः समूहः एआइ तथा डीप् टेक् इत्येतयोः विषये केन्द्रीकरणाय उल्लेखनीयः आसीत्, यत्र १३ स्टार्टअप् मध्ये १० उन्नतनिर्माणं, क्वाण्टम् कम्प्यूटिङ्ग्, जलवायु टेक्, हेल्थ टेक्, इत्यादिषु विशेषज्ञतां प्राप्तवन्तः