भुवनेश्वरः, प्रधानमन्त्री नरेन्द्रमोदी, भाजपा अध्यक्षः जे पी नड्डा च आगामिषु कतिपयेषु दिनेषु ओडिशा-भ्रमणं कृत्वा एकत्रित-लोकसभा-विधानसभा-निर्वाचनयोः प्रचारं कर्तुं निश्चिताः सन्ति।

मोदी सोमवासरे बेरहमपुर-नबरङ्गपुर-लोसभा-क्षेत्रेषु द्वयोः राजनैतिकसभायोः सम्बोधनं कर्तुं निश्चितः इति दलस्य एकः नेता अवदत्।

विदेशमन्त्री एस जयशंकरः अपि शनिवासरात् राज्यस्य द्विदायात्रायाः आरम्भं कर्तुं निश्चितः अस्ति, यस्मिन् काले सः बुद्धिजीविनः पत्रकारैः च मिलति।

एप्रिल-मासस्य २८ दिनाङ्के बेरहमपुरे सभां सम्बोधयन् नड्डा रविवासरे पुनः ओडिशा-नगरं गत्वा निर्वाचन-रणनीतिं चॉक-आउट् करिष्यति इति भाजपा-राज्य-एककस्य उपाध्यक्षः गोलक-मोहापात्रः अत्र पत्रकारैः सह अवदत्।

मोहपत्रः अवदत् यत्, "भाजपाप्रमुखः भुवनेश्वर-कटक-नगरयोः दलस्य कार्यक्रमेषु भागं गृह्णीयात्। ईए ओडिशा-नगरस्य द्विदिवसीययात्रायां भविष्यति, यस्मिन् काले सः भुवनेश्वर-कटक-संबलपुर-नगरयोः अनेकेषु कार्यक्रमेषु भागं गृह्णीयात्।"

केन्द्रीयगृहमन्त्री अमितशाहः सोनेपुरतः २५ एप्रिल दिनाङ्के ओडिशदेशे भाजपायाः निर्वाचनप्रचारस्य आरम्भं कृतवान् आसीत् ।

ओडिशानगरे मे १३ तः चतुर्चरणयोः एकत्रितरूपेण लोकसभा-विधानसभानिर्वाचनं भविष्यति।