नवीदिल्ली [भारत], प्रधानमन्त्री नरेन्द्रमोदी सोमवासरे प्रेमसिंहतामाङ्गं हिमालयराज्यस्य सिक्किममुख्यमन्त्रीरूपेण द्वितीयवारं शपथं स्वीकृत्य सोमवासरे अभिनन्दनं कृतवान्।

"श्री @PSTAmangGolay इत्यस्मै सिक्किमस्य मुख्यमन्त्रीरूपेण शपथग्रहणं कृत्वा अभिनन्दनम्। तस्य फलप्रदकार्यकालस्य कामना, सिक्किमस्य प्रगतेः कृते तस्य सह कार्यं कर्तुं च उत्सुकः" इति पीएम मोदी X इत्यत्र पोस्ट् कृतवान्।

दार्जिलिंगतः भाजपासांसदः राजू बिष्टः अपि तामाङ्गं प्रति शुभकामनाम् अयच्छत् तथा च राज्ये डबलइञ्जिनसर्वकारः मिलित्वा कार्यं करिष्यति इति बोधयति।

"अहं पी.एस.गोलय जी इत्यस्मै मम शुभकामनाम् अयच्छामि। दार्जिलिंग्-सिक्किम्-नगरयोः न केवलं सीमाः साझाः अपितु अस्माकं धरोहरस्य साझेदारी अस्ति। यदा कदापि दार्जिलिंग्-नगरस्य आवश्यकता अभवत् तदा सिक्किम-नगरेण अग्रज-भ्राता इव अस्माकं साहाय्यं कृतम्। द्वि-इञ्जिन-सर्वकारः मिलित्वा कार्यं करिष्यति" इति बिस्ता अवदत्।

इदानीं तामाङ्गः राज्यस्य जनान् धन्यवादं दत्तवान् यत् तेभ्यः तेभ्यः थम्पिंग बहुमतं दत्तवन्तः।

विजयस्य पृष्ठतः कारणं पृष्टः तामाङ्गः अवदत् यत् ते २०१९ तमे वर्षे कृतानि प्रतिज्ञानि पूरितवन्तः, राज्ये विकासकार्यं च कृतवन्तः अतः एव जनाः तान् चयनं कृतवन्तः।

"अहं सिक्किम-नगरस्य जनान् धन्यवादं ददामि यत् ते अस्मान् धूमधामपूर्णं बहुमतं दत्तवन्तः। अस्माकं विजयस्य पृष्ठतः कारणं अस्ति यत् वयं २०१९ तमे वर्षे कृतानि प्रतिज्ञानि पूर्णानि कृतवन्तः, राज्ये विकासकार्यं च कृतवन्तः। राष्ट्रियसुरक्षा अस्माकं सर्वोच्चप्राथमिकता अस्ति। वयं राज्यस्य ५० वर्षाणि पूर्णानि कुर्मः २०२५ तमे वर्षे अहम् अस्मिन् विषये पीएम इत्यनेन सह वदिष्यामि” इति मुख्यमन्त्री ए.एन.आइ.

पालजोर-क्रीडाङ्गणे शपथ-ग्रहण-समारोहे राज्यपालः लक्ष्मणप्रसाद-आचार्यः तामाङ्गं तस्य मन्त्रिपरिषदं च पदस्य गोपनीयतायाः च शपथं दत्तवान्।

सिक्किमक्रान्तिकारीमोर्चा (एसकेएम) ३२ सीटेषु ३१ सीटेषु विजयं प्राप्तवान्, अतः हिमालयराज्ये विधानसभानिर्वाचनं व्याप्तवान्, विपक्षी सिक्किम लोकतान्त्रिकमोर्चा (एसडीएफ) एकान्तसीटेषु एव सीमितः आसीत्

तामाङ्गः पूर्वं दलस्य विजयं 'अभिलेखः' इति वर्णितवान् यतः राज्यं सिक्किम-नगरस्य शान्तिपूर्णं निर्वाचनं दृष्टवान् इति कथ्यते तथा च दलस्य सत्तायां पुनरागमनस्य पक्षपातिनां सर्वेषां धन्यवादं कृतवान्

"५ वर्षेभ्यः परं वयं निर्वाचनसमये यत् किमपि घोषणां कृतवन्तः तत् सर्वं पूर्णं करिष्यामः। अहं मम सर्वेभ्यः कार्यकर्तृभ्यः धन्यवादं दातुम् इच्छामि, ते परिश्रमं कृतवन्तः। अहं जनसामान्यं अपि धन्यवादं दातुम् इच्छामि। एतत् सर्वाधिकं शान्तिपूर्णं निर्वाचनम् अस्ति सिक्किम, एषः अभिलेखः अस्ति” इति सः अवदत्।

तामाङ्गः रेनोक् विधानसभासीटतः निर्वाचने विजयं प्राप्तवान् यत् सः एसडीएफ-पक्षस्य सोमनाथपौडियाल् इत्यस्य ७,३९६ मतैः अधिकैः मतैः पराजितवान् ।

सिक्किमनगरे ३२ विधानसभासीनानां मतदानं लोकसभानिर्वाचनेन सह युगपत् प्रथमचरणस्य १९ एप्रिलदिनाङ्के अभवत्।

तृतीयवारं सिक्किमनगरे राजनैतिकदलस्य भूस्खलनविजयस्य साक्षी अभवत् यतः क्रमशः १९८९ तमे वर्षे २००९ तमे वर्षे च सिक्किमसंग्रामपरिषदः एसडीएफ च एतादृशाः परिणामाः प्राप्तवन्तः।

२०१९ तमे वर्षे विधानसभानिर्वाचने एसकेएम-पक्षः १७ आसनानि प्राप्तवान्, एसडीएफ-पक्षः ३२ आसनेषु १५ आसनानि प्राप्तवान् । एसकेएम २०१४ तमे वर्षे प्रथमविधानसभानिर्वाचनस्य सामनां कृत्वा १० आसनानि प्राप्तवान् ।

रोचकं तत् अस्ति यत् एसकेएम २०१९ तमे वर्षे विधानसभानिर्वाचनात् पूर्वं भाजपा-नेतृत्वेन एनडीए-सङ्गठनेन सह हस्तं सम्मिलितवान् आसीत् किन्तु अन्ततः सम्बन्धं विच्छिद्य २०१९ तमे वर्षे विधानसभानिर्वाचनेषु एकः एव युद्धं कृतवान्