"एतत् ज्ञातं यत् भारतस्य शत्रुः केचन अपराधिनः, असामाजिकतत्त्वानि वा आतङ्कवादिनः वा पैराग्लाइडर, पैरा-मोटर इत्यादीनां उपपरम्परागतविमानमञ्चानां उपयोगेन जनसमूहस्य, गणमान्यजनानाम्, महत्त्वपूर्णप्रतिष्ठानानां च सुरक्षायाः कृते खतराम् उत्पन्नं कर्तुं शक्नुवन्ति , हैङ्गग्लाइडर्, यूएवी, माइक्रोलाइट् विमानं, दूरस्थरूपेण चालितविमानं, उष्णवायुगुब्बारे, लघुआकारस्य चालितविमानं, क्वाडकॉप्टर् वा विमानादितः पैरा-जम्पिंग् अपि कृत्वा अपि," इति पुलिस आयुक्तस्य आदेशे पठितम्।

पूर्वोक्तक्रियाः दण्डनीयाः भविष्यन्ति इति आदेशेन उक्तम् ।

आदेशः ९ जूनतः प्रभावी भविष्यति तथा च द्वौ दिवसौ अर्थात् पूर्वं यावत् न निवृत्तः तावत् यावत् प्रवर्तते।