“प्रधानमन्त्री मोदी इत्यस्य पन्नीरसेल्वं रामनाथपुरं च प्रति विशेषः प्रेम अस्ति अतः एव प्रधानमन्त्रिणा अस्मात् निर्वाचनक्षेत्रात् ओपीएस-सङ्घटनं कृतम्। यदि पूर्वः मुख्यमन्त्री संसदं प्रविशति तर्हि सः सम्मानं आज्ञापयिष्यति तथा च तस्य निर्वाचनक्षेत्रस्य अपारं लाभः भविष्यति” इति अन्नमलाई रामलिंगविलासमे ओपीएस इत्यस्य पक्षे सार्वजनिककार्यक्रमं सम्बोधयन् अवदत्।



ओपीएस नेशनल् डेमोक्रेटी एलायन्स् (एनडीए) इत्यनेन समर्थितस्य स्वतन्त्रस्य उम्मीदवारस्य रूपेण प्रतिस्पर्धां कुर्वन् अस्ति ।



भाजपानेता उक्तवान् यत् ओपीएस-संस्थायाः प्रधानमन्त्रिणः सुलभतया प्रवेशः अस्ति तथा च एतेन निर्वाचनक्षेत्रस्य साहाय्यं भविष्यति इति च अवदत्।



सः अवदत् यत् ओपीएसः एकः नेता अस्ति यस्य सरलतायाः, चरित्रस्य, निष्ठायाः च कृते स्वर्गीयः मुख्यमन्त्री जयललिता विश्वसिति स्म।



अन्नमलाई इत्यनेन उक्तं यत् ओपीएसः स्वर्गीय थेवरनेता मुथुरमालिंग थेवर इत्यस्य प्रतिनिधित्वं अपि करोति, यः स्वस्य धनं १६ भागेषु विभज्य पिछड़ासमुदायस्य th जनानां कल्याणाय उपयुज्यते स्म।



सः डीएमके नेता तथा तमिलनाडुराजस्वमन्त्री के.के.एस.एस.आर. रामचन्द्रन, मुथुरमलिंग थेवर के अपमानित आरोप लगाकर।



सः अवदत् यत् रामचन्द्रनः उक्तवान् यत् रामनाथपुरं वर्धयितुं न शक्नोति यतोहि थेवा राज्यसर्वकारेण सह टकरावः अस्ति।



अन्नमलाई इत्यनेन उक्तं यत् तमिलनाडुराजनीत्याः अनेके विश्वासघाताः दृष्टाः, एकः च स्वर्गीयस्य एम. जी.रामचन्द्रस्य (एमजीआर) इत्यस्य स्वर्गीयनेता एम.



“सम्प्रति ओपीएसः प्रतिद्वन्द्वीभ्यः १५ प्रतिशतं मतैः अग्रे अस्ति किन्तु h ५ लक्षमतैः विजयं प्राप्नोति इति सुनिश्चितं करोति” इति अन्नमलाई अवदत्।



स्थानीयजनानाम् समक्षं पेयजलसमस्यानां विषये अन्नमाला अवदत् यत् भाजपासर्वकारः कावेरी-वैगै-गुण्डर-नदीनां संयोजनाय विशेषनिधिं आवंटयिष्यति तथा च मण्डलस्य पेयजलसमस्यायाः स्थायिरूपेण समाधानं करिष्यति।