नवीदिल्ली, काङ्ग्रेसेन बुधवासरे भारतस्य एमएसएमई-संस्थानां "व्यवस्थितरूपेण ब्लडजन्" इति सर्वकारस्य आरोपः कृतः, तथा च दावितं यत्, अधुना १४० कोटि भारतीयाः प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य "क्रोनीिज्म्, मनमानी नीतिनिर्माणं, विषयेषु रचनात्मकरूपेण संलग्नतां न कर्तुं च" आर्थिकपरिणामान् भुङ्क्ते। .

काङ्ग्रेस-महासचिवः जयराम-रमेशः ऋण-रेटिंग्-संस्थायाः इण्डिया-रेटिङ्ग्स्-संस्थायाः नूतन-प्रतिवेदनस्य उद्धृत्य दावान् कृतवान् यत् विमुद्रीकरणस्य, "जीएसटी-प्रवर्तनस्य भ्रष्टा", पूर्वसूचना विना राष्ट्रव्यापी-लॉकडाउनस्य च त्रयः आघाताः अर्थव्यवस्थायाः कृते विनाशकारीः अभवन्

इण्डिया रेटिंग्स् प्रतिवेदनेन काङ्ग्रेसेन बहुवारं चेतावनी दत्तस्य पुष्टिः कृता अस्ति --"भारतस्य एमएसएमई-अनौपचारिकव्यापाराणां व्यवस्थितरूपेण अजैविकप्रधानमन्त्री पातनं आर्थिकविनाशः अभवत्" इति रमेशः अवदत्।

"विशेषतः त्रयः आघाताः विनाशकारीः अभवन्। अजैविक-पीएम-महोदयस्य ८ नवम्बर् २०१६ दिनाङ्के विमुद्रीकरणस्य आश्चर्यजनकघोषणा, यया अनुवर्तमानमासानां कृते सर्वाणि आर्थिकक्रियाकलापाः वस्तुतः स्थगिताः, स्पष्टं आर्थिकसामाजिकलाभं न आनयत्" इति सः अवदत्।

रमेशः "जुलाई २०१७ तमे वर्षे 'जीएसटी-प्रसारणस्य भ्रष्टः'" इति अपि उद्धृतवान्, यत्र करसंरचना, उच्चा अनुपालनभारः, दण्डात्मकप्रवर्तनं च अस्ति

सः अवदत् यत् तृतीयः आघातः अनौपचारिकक्षेत्रस्य रक्षणार्थं पूर्वं सूचनां विना, पर्याप्ततया सज्जतां विना, अथवा आर्थिककार्यक्रमं विना, २०२० तमस्य वर्षस्य मार्चमासस्य २४ दिनाङ्के राष्ट्रव्यापी कोविड्-१९ लॉकडाउनं प्रवर्तयितुं निर्णयः अस्ति।

"इण्डिया रेटिंग्स् इत्यनेन इदानीं एतेषां त्रयाणां आघातानां केषाञ्चन विनाशकारीप्रभावानाम् संख्याः स्थापिताः: भारतस्य सकलमूल्यवर्धिते (GVA) असंगठितक्षेत्रं ४४+% योगदानं ददाति। असंगठितक्षेत्रं वित्तवर्षे ११ तः 7.4% चक्रवृद्धिवार्षिकवृद्धिदरेण (CAGR) वर्धितः वित्तवर्षे १६, परन्तु ततः परं ०.२% औसतवार्षिकसंकोचनं जातम्” इति काङ्ग्रेसनेता अवदत्।

"वित्तीयवर्षे २३ यावत् असनिगमितव्यापारैः जीवीए वित्तवर्षस्य १६ स्तरात् १.६% न्यूनः आसीत् । असंगठितक्षेत्रे अस्याः मन्दतायाः कारणात् भारतस्य सकलराष्ट्रीयउत्पादस्य ४.३% अथवा १.३ लक्षकोटिरूप्यकाणां व्ययः अभवत् । एतेषां त्रयाणां आघातानां कारणेन ६३ लक्षं अनौपचारिक उद्यमाः बन्दाः अभवन्, येन हानिः अभवत् of 1.6 crore jobs" इति सः प्रतिवेदनस्य उद्धृत्य अवदत्।

यस्मिन् काले अभिलेखसङ्ख्यायां युवानः श्रमविपण्येषु प्रविशन्ति तस्मिन् काले मोदीसर्वकारः कार्याणि नाशयति स्म इति सः आरोपितवान्।

मेक इन इण्डिया इत्यस्य सर्वेषां प्रचारस्य, ब्लस्टरस्य च कृते वित्तवर्षे १६ तमे वर्षे ३.६ कोटिभ्यः वित्तवर्षे ३.०६ कोटिभ्यः विनिर्माणकार्यं न्यूनीकृतम् इति रमेशः दावान् अकरोत्।

"बेरोजगारी-समाधानाय, स्थायि-मध्य-आय-स्थितिं प्राप्तुं च भारतस्य टिकटं विनिर्माणम् अस्ति । अजैविक-पीएम भारतस्य निर्माणस्य विनाशस्य निरीक्षणं कृतवान्" इति सः अवदत्

रमेशः अवदत् यत् काङ्ग्रेसेन एतेषां परिणामानां विषये "अजैविकपीएम" इत्यस्मै बहुवारं चेतावनी दत्ता।

"डॉ. मनमोहनसिंहः विमुद्रीकरणस्य निन्दां कर्तुं संसदं गतः यत् 'संगठित-लूटः वैधानिक-लूटः च' इति उवाच ।

२०२० तमस्य वर्षस्य एप्रिलमासे हितधारकैः सह व्यापकपरामर्शानन्तरं काङ्ग्रेसेन कोविड्-१९ महामारीयाः मध्यं अनौपचारिकक्षेत्रस्य पुनरुत्थानाय पञ्चबिन्दुयुक्तं कार्यक्रमं स्थापितं इति सः अवदत्।

रमेशः दर्शितवान् यत् दलस्य न्यायपत्रे २०२४ इत्यनेन जीएसटी २.० इत्यस्य स्थापना सहितं अनौपचारिकक्षेत्रस्य पुनः सजीवीकरणाय सशक्ताः प्रस्तावाः प्रस्ताविताः, यत्र एमएसएमई इत्यादीनां लघुकरदातृणां कृते एकेन, मध्यमेन दरेन, राहतेन च। व्यक्तिभिः साझेदारीसंस्थाभिः च स्वामित्वं स्थापितानां एमएसएमई-संस्थानां उपरि करस्य भारं न्यूनीकर्तुं अपि दलेन प्रस्तावः कृतः इति सः अवदत्।

काङ्ग्रेस-पक्षः अपि सम-क्रीडा-क्षेत्रं सुनिश्चित्य एमएसएमई-संस्थानां सङ्ख्यां जनयन्तः प्रचण्डस्य एकाधिकारस्य, अल्पसंख्यानस्य च विरोधं कर्तुं प्रयत्नं कृतवती इति रमेशः अवदत्।

सः अवदत् यत् "अधुना १४० कोटि भारतीयाः अजैविकप्रधानमन्त्रीणां मित्रतायाः, मनमाना नीतिनिर्माणस्य, विषयेषु रचनात्मकरूपेण संलग्नतां न कर्तुं च आर्थिकपरिणामान् दास्यन्ति" इति