लहौल् तथा स्पीतिमण्डलस्य गुए ग्रामे गुरुवासरे प्रथमवारं मोबाईलसंपर्कः प्राप्तः। अस्मिन् अवसरे पीएम मोदी गुए-ग्रामीणं डायलं कृत्वा यस्य सह सः हृदयस्पर्शी वार्तालापं कृतवान् ।

स्वस्य ‘नव-प्राप्त-संपर्कस्य’ विषये उल्लासिताः, आनन्दिताः च ग्रामिणः पीएम-मोदी-महोदयाय कृतज्ञतां प्रकटयन्ति यत्, “अस्मान् विश्वेन सह सम्बद्धतां कृत्वा धन्यवादः” इति ।

दम्पती ग्रामवासी अवदन् यत् तेषां सुखस्य सीमां न जानाति यदा ते स्वग्रामं प्राप्य मोबाईल-गोपुराणां विषये ज्ञातवन्तः।

पीएम मोदी इत्यनेन स्पीटीनगरस्य ग्रामजनानां च वार्तालापस्य एकः भिडियो सोशल मीडियायां अवतरितस्य शीघ्रमेव वायरल् अभवत्।

वार्तालापस्य कालस्य मध्ये पीएम मोदी इत्यनेन एतस्य परियोजनायाः साकारीकरणे भौगोलिकचुनौत्यस्य विषये अपि अवगतम्।

ग्रामजनाः पीएम मोदी इत्यपि स्वप्रदेशस्य भ्रमणं कर्तुं आमन्त्रितवन्तः यत्, “डब्ल्यू तस्य हृदयेन स्वागतं करिष्यति” इति।

हिमाचलप्रदेशस्य मण्डीलोकसभक्षेत्रस्य भाजपाप्रत्याशी बालीवुड्-अभिनेत्री कङ्गना रनौतः X इत्यत्र पोस्ट् कृतवती यत्, “पूर्वं स्पीटी-निवासिनः दूरभाषेण वक्तुं ८ कि.मी तेषां कृते नवप्रभातम्” इति ।