कोट्टायम (केरल), केन्द्रीयमन्त्री जार्ज कुरियनः रविवासरे राज्यस्य अट्टप्पडी-नगरस्य आदिवासीमहिलाभिः निर्मितं कर्थुम्बी-छत्रं क्रीतुम् आग्रहं कृतवान्, ततः शीघ्रमेव प्रधानमन्त्रिणा नरेन्द्रमोदी-महोदयेन स्वस्य "मन्की-बात"-रेडियो-सम्बोधने तस्य उल्लेखः कृतः।

पीएम स्वभाषणसमये अवदत् यत् केरलस्य आदिवासीभगिनीभिः निर्मिताः एतानि रङ्गिणः छत्राणि आश्चर्यजनकरूपेण भव्यरूपेण सन्ति, देशे सर्वत्र तस्य माङ्गल्यं वर्धमाना अस्ति।

अत्रत्याः स्वस्य गृहग्रामे कनक्करीनगरे एकस्य स्थानीयनिवासिनः गृहे "मन्की बात" इति चलच्चित्रं दृष्ट्वा कुरियान् अवदत् यत् मोदी इत्यस्य कर्थुम्बी-छत्रस्य सन्दर्भः दक्षिणराज्यस्य प्रति तस्य विशेषरुचिं दर्शयति।

"कर्थुम्बी-छत्राणि अस्माकं अट्टप्पडी-नगरस्य आदिवासीभगिनीभिः निर्मिताः सन्ति । अहं मन्ये सर्वे जनाः अस्माकं आदिवासीभगिनीनां साहाय्यार्थं एकं छत्रं क्रीणीत" इति सः पत्रकारैः सह अवदत्।

मत्स्यराज्यमन्त्री अन्यैः भाजपाकार्यकर्तृभिः सह पीएमस्य "मन की बात" इति चलच्चित्रं दृष्टवान्।

पूर्वं मोदी इत्यनेन स्वसम्बोधने उक्तं यत् एतानि छत्राणि 'वट्टलक्की सहकारी कृषिसङ्घस्य' पर्यवेक्षणेन निर्मिताः सन्ति।

अयं समाजः अस्माकं नारीशक्त्या नेतृत्वं करोति इति सः अवदत्।

"महिलानां नेतृत्वे अट्टप्पडी-नगरस्य आदिवासीसमुदायेन उद्यमशीलतायाः अद्भुतं उदाहरणं प्रदर्शितम्। अस्मिन् समाजे वेणु-हस्तशिल्प-एककं अपि स्थापितं। एते जनाः अधुना एकं खुदरा-विक्रय-स्थानम्, पारम्परिकं कैफे च उद्घाटयितुं अपि सज्जाः सन्ति" इति सः अवदत् .

पीएम इत्यनेन अपि उक्तं यत् तेषां उद्देश्यं न केवलं स्वछत्रादिकं विक्रयणं, अपितु स्वपरम्परां संस्कृतिं च विश्वे परिचययितुं वर्तते।

"अद्य कर्थुम्बी-छत्राः केरलस्य एकस्मात् लघुग्रामात् बहुराष्ट्रीयकम्पनीषु यात्रां सम्पन्नवन्तः। स्थानीयस्य कृते मुखरत्वस्य अस्मात् उत्तमं उदाहरणं किं भवितुम् अर्हति?" मोदी इत्यनेन अपि उक्तम्।