नोएडा, प्रवर्तननिदेशालयेन नोएडा प्राधिकरणाय पत्रं लिखित्वा अन्येषां मध्ये भूमिविनियोगस्य, लम्बितबकायानां च विवरणं याचितम्, यत् रियल एस्टेट् विकासकेन एटीएस समूहेन सह सम्बद्धम् अस्ति।

आधिकारिकपत्रे उक्तं यत्, धनशोधननिवारणकानूनस्य (पीएमएलए), २००२ इत्यस्य प्रावधानस्य अन्तर्गतं प्रवर्तननिदेशालयस्य जाँचस्य भागरूपेण एतत् विवरणं याचितम् अस्ति।

ईडी इत्यस्य लखनऊ-क्षेत्रीयकार्यालयेन विकासकेन सह सम्बद्धानां ६३ कम्पनीनां विवरणं प्राप्तम्, येषां केचन परियोजनाः दिवालियापनप्रक्रियायाः अन्तर्गताः सन्ति।

"एतत् निदेशालयः एटीएस समूहस्य प्रकरणे पीएमएलए, २००२ इत्यस्य अन्तर्गतं जाँचं कुर्वन् अस्ति। अस्मिन् विषये भवद्भिः समूहकम्पनीषु कस्यापि भूमिविनियोगस्य विवरणं प्रस्तूयते, बोलीदातृरूपेण वा भागरूपेण वा of consortium" इति पत्रे उक्तम् ।

ततः परं "समूहकम्पनीभिः कृतानां भुक्तिनां (बकायानां) विवरणं तत्र विलम्बं च, यदि अस्ति, तथा च आवंटनशर्तानाम् उल्लङ्घनेन कार्याणां निष्पादने दृश्यमानानां विसंगतानां विवरणं, यदि अस्ति" इति

ईडी नोएडा प्राधिकरणं पञ्जीकृतानां एफआईआर(s) विवरणं अपि प्रदातुम् आह, यदि अस्ति।

"कम्पनीनां आवंटनस्य रद्दीकरणं जातम् वा। विवरणं प्रदातव्यं, यदि अस्ति। आवंटितकम्पनीनां वा संघस्य वा विरुद्धं कृतस्य अन्यस्य कस्यापि जबरदस्तीकार्याणां विवरणं" इति पत्रे उक्तम्।

उत्तरप्रदेशसर्वकारस्य वैधानिकसंस्था नोएडा प्राधिकरणं जूनमासस्य २८ दिनाङ्कपर्यन्तं विवरणं दातुं कथितम् इति पत्रे उक्तम्।

उल्लेखनीयं यत् नोएडा प्राधिकरणेन गतसप्ताहे एटीएस समूहाय सूचना जारीकृत्य एकसप्ताहस्य अन्तः एव तस्य कार्ययोजना याचिता यत् सः स्वस्य बकाया कथं निस्तारयिष्यति इति।

एटीएस ग्रुप् कम्पनीषु अस्मिन् वर्षे मे ३१ दिनाङ्कपर्यन्तं स्थानीयाधिकारिणं व्याजं दण्डं च सहितं ३४०० कोटिरूप्यकाणां बकाया ऋणं आसीत् इति अधिकारिणां कथनम् अस्ति।