प्रतिवेदने उक्तं यत् पीई/वीसी द्वारा अचलसम्पत्तौ आधारभूतसंरचनायाः च निवेशः वर्षे वर्षे ६७ प्रतिशतं वर्धितः, २०२३ तमस्य वर्षस्य मेमासे १.५ अरब डॉलरतः २.५ अरब डॉलरं यावत् अभवत् ।एतत् २०२४ तमस्य वर्षस्य एप्रिलमासस्य अपेक्षया १८३ प्रतिशतं अधिकम् अस्ति

कुलसौदानां संख्या वर्षे वर्षे ४५ प्रतिशतं वर्धिता अस्ति, २०२४ तमस्य वर्षस्य मेमासे १०० अभवत्, यत् २०२३ तमस्य वर्षस्य मेमासे ६९ आसीत् इति प्रतिवेदने उक्तम्।

शुद्धक्रीडा पीई/वीसी निवेशः मे २०२४ तमे वर्षे ४७ प्रतिशतं वर्धितः ४.४ अरब डॉलरं यावत् अभवत्, यत् २०२३ तमस्य वर्षस्य मेमासे ३ अरब डॉलरः आसीत् ।

२०२४ तमस्य वर्षस्य मेमासे अचलसम्पत्क्षेत्रं २.५ अब्ज डॉलरस्य निवेशेन शीर्षक्षेत्रम् आसीत् । तदनन्तरं वित्तीयसेवाक्षेत्रे १.६ अब्ज डॉलरस्य निवेशः प्राप्तः ।

आधारभूतसंरचनाक्षेत्रं पीई/वीसी इत्यस्य प्रियं जातम् अस्ति । विगतपञ्चवर्षेषु पीई/वीसीनिवेशस्य १७ प्रतिशतं अस्मिन् क्षेत्रे एव अभवत् । मूल्यस्य दृष्ट्या पीई/वीसी इत्यनेन नवीकरणीय ऊर्जाक्षेत्रे सर्वाधिकं निवेशः कृतः, तदनन्तरं मार्गेषु राजमार्गेषु च ।

पीई/वीसी निवेशकानां विकासनिवेशसौदानां मे २०२४ तमे वर्षे सर्वाधिकं सौदाप्रकारः अस्ति ।तेषां आकारः २.५ अरब डॉलरः आसीत्, यत् कुलनिवेशस्य ३६ प्रतिशतं आसीत् तदनन्तरं २.३ अब्ज डॉलरस्य क्रयणनिवेशसौदाः अभवन् ।