गोपेश्वरः, पिपलकोटी-जोशिमठयोः मध्ये पाटलगङ्गायाः समीपे भूस्खलनेन बुधवासरे पुनः बद्रीनाथराष्ट्रीयराजमार्गः अवरुद्धः।

भूस्खलनेन विशालः मलिनमेघः आरब्धः, यस्य निवासार्थं किञ्चित् समयः अभवत् ।

बुधवासरे प्रातः ११:१५ वादनस्य समीपे पातालगङ्गायां पर्वतस्य बृहत् भागः वर्षा विना अधः स्खलितः इति अत्रत्याः मण्डलविपदाप्रबन्धनकार्यालयेन उक्तम्।

सः राष्ट्रियराजमार्गे सुरङ्गस्य मुखस्य उपरि पतित्वा तस्मिन् क्रमे तस्य क्षतिं कृतवान् यतः सः लक्षशः टन मृत्तिकां, शिलाः, बृहत्शिलाः च स्वेन सह वहति स्म

बद्रीनाथ-राष्ट्रीयमार्गः विगतदिनद्वयात् भूस्खलनस्य मलिनतायाः कारणेन अवरुद्धः अस्ति ।

अस्मिन् क्षेत्रे बहुधा भूस्खलनं दृष्ट्वा कतिपयवर्षेभ्यः पूर्वं एषा सुरङ्गः निर्मितवती ।

भूस्खलनं एतावत् प्रबलम् आसीत् यत् सम्पूर्णा अलकनन्द-पाटलगङ्गा-उपत्यका कतिपयसेकेण्ड्-पर्यन्तं कम्पिता इव आसीत् इति सुरङ्गस्य विपरीतभागे अलकनन्दनद्याः परे पार्श्वे स्थितस्य लञ्जीग्रामस्य विक्रमसिंहः अवदत्

बद्रीनाथ-विधानसभापीठं प्रति उपनिर्वाचने मतदानं कर्तुं गच्छन्तीनां जनानां मध्ये भयं धावति स्म किन्तु भूस्खलनस्य पश्चात् वायुतले धूलि-मलिन-मलिन-विशालस्य मेघस्य तमाशां द्रष्टुं ते प्रलोभनं प्रतिरोधयितुं न शक्तवन्तः |.