अहमदाबाद, गुजरात-आतङ्कवाद-विरोधी-दलेन पाकिस्तान-आधारित-एजेण्टैः सह भारतीय-कोआस्-गार्ड-सङ्घस्य विषये संवेदनशील-सूचनाः साझां कृत्वा २१ वर्षीयं मत्स्यजीविं गृहीतम् इति गुरुवासरे एकेन अधिकारीणा उक्तम्।

एटीएस-संस्थायाः विज्ञप्तौ उक्तं यत्, पोरबण्डर-नगरस्य निवासी जटिन-चरनिया (२१) इत्ययं कथिततया तट-रक्षक-जहाजानां, जेट्टी-नगरस्य च विषये छायाचित्रं सूचनां च साझां कृत्वा धनं प्राप्तवान्

तस्य विरुद्धं भारतीयदण्डसंहितायां धारा १२१-ए (सरकारविरुद्धं युद्धं कर्तुं साजिशं कृत्वा १२०-बी (आपराधिकसाजिशः) इति आरोपः कृतः इति सहायकायुक्तः ओ पुलिस एस एल चौधरी अवदत्।

सामाजिकमाध्यमेन पाकिस्तान-आधारित-एजेण्टेन सह सः सम्पर्कं कुर्वन् अस्ति इति ज्ञात्वा एटीएस-संस्थायाः तस्य निरीक्षणं कृतम् आसीत् इति अधिकारी अवदत्।

अत्र एटीएस मुख्यालये प्रश्नोत्तरे चरणिया स्वीकृतवती यत् चतुर्मासाभ्यः पूर्वं फेसबुक-उपयोक्तृणा "अद्विका प्रिन्स्" इत्यनेन प्रथमवारं तस्य सम्पर्कः कृतः।

"उपयोक्ता वस्तुतः पाकिस्तानस्य एकः महिला ऑपरेटिव आसीत्। सा तस्य मित्रतां कृतवती ततः पोरबण्डर-तटस्य विषये सूचनां साझां कर्तुं पृष्टवती। चतुर्मासेषु सः तट रक्षकस्य जेट्टी इत्यस्य छायाचित्रं, विडियो च प्रेषितवान् तथा च फेसबुक-मेसेंजर-टेलिग्राम-एप्स्-इत्यस्य उपयोगेन जहाजं प्रेषितवान् ," इति चौधरी अवदत् ।

"आडविका" इत्यनेन यूपीआई मार्गेण चरणिया इत्यस्मै ६,००० रूप्यकाणि किस्तरूपेण प्रेषितानि इति अधिकारी अजोडत्।

यतः चरणिया व्हाट्सएप् इत्यत्र २४ घण्टानां स्वतः विलोपन-विशेषतां चालूकृतवती आसीत्, तस्मात् तस्य "अद्विका"-योः मध्ये कृताः अनेकाः गपशपाः स्वयमेव विलोपिताः अभवन् तथा च एटीएस तान् पुनः प्राप्तुं न्यायिकविशेषज्ञानाम् साहाय्यं गृह्णाति स्म इति एसीपी अवदत्।