लाहौर [पाकिस्तान] पाकिस्तानस्य मानवाधिकारआयोगस्य २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने पाकिस्तानस्य सिन्धप्रान्ते मानवअधिकारस्य गम्भीरस्थितिः प्रकाशिता यत्र पथअपराधेषु, अपहरणेषु, नागरिकानां मौलिकानाम् अधिकारानां च उल्लङ्घनस्य महती वृद्धिः अभवत्

एचआरसीपी-प्रतिवेदने उक्तं यत् राज्याधिकारिणां भारी-हस्त-प्रतिक्रिया, बलात् अन्तर्धानं, दुर्बलसमूहान् लक्ष्यं कृत्वा हिंसा च, स्थितिः गम्भीरताम् अधिकं रेखांकितवती अस्ति। कार्यस्य तात्कालिकावश्यकता अपि प्रकाशिता अस्ति ।

प्रतिवेदनानुसारं नागरिक-मौलिक-अधिकार-उल्लङ्घनस्य घटनाः वर्षे पूर्णे एव अभवन् ।

९ मे दिनाङ्के दङ्गानां -- यत् पाकिस्तानस्य पूर्वपीएम इमरानखानस्य गृहीतस्य अनन्तरं प्रवृत्तम् -- तस्य परिणामेण सार्वजनिकनिजीसम्पत्त्याः क्षतिः अभवत्, यतः सिन्धस्य पूर्वराज्यपालः इमरान इस्माइलसहितस्य २५ तः अधिकाः पाकिस्तानस्य तहरीक-ए-इन्साफ-नेतारः गृहीताः राज्यस्य बलात् हस्तक्षेपः।

राजनैतिककार्यकर्तारः, राष्ट्रवादिनः, वकिलाः, पत्रकाराः च इत्यादीनां विविधव्यक्तिनां प्रवर्तनरूपेण अन्तर्धानस्य वृद्धिः निरन्तरं भवति स्म, यत्र विभिन्नेषु जिल्हेषु न्यूनातिन्यूनं १७५ प्रकरणाः ज्ञाताः

तदतिरिक्तं सक्राण्डस्य समीपे सुरक्षाकार्यक्रमस्य परिणामेण न्यायातिरिक्तहत्याः, चोटाः च अभवन् ।

अपि च, सिन्धे दुर्बलसमूहाः अतिरिक्तचुनौत्यस्य सामनां कृतवन्तः, संघीयपरिचर्याकर्तासर्वकारस्य कार्यकारीआदेशस्य अनन्तरं अनेके अफगानिस्तानशरणार्थिनः प्रवासिनः च गृहीताः निर्वासिताः च इति प्रतिवेदने उक्तम्।

सिन्धदेशे नागरिकसमाजस्य प्रतिक्रिया 'विभक्त' इति अपि बोधितम्, यत्र निर्वासननीतेः समर्थनं महत्त्वपूर्णः गुटः अस्ति । अपि च, महिलानां बालकानां च विरुद्धं हिंसा निरन्तरं भवति स्म, २०२३ तमे वर्षे सिन्धदेशे बालदुर्व्यवहारस्य ५४६ प्रकरणाः ज्ञाताः ।

यद्यपि अकुशलकार्यकर्तृणां न्यूनतमवेतनं ३२,००० पीकेआर-रूप्यकाणि यावत् वर्धितम्, तथापि अनेकेषु कार्यस्थलेषु कार्यान्वयनम् अपर्याप्तम् एव अभवत् ।

धार्मिक अल्पसंख्याकानां, विशेषतः हिन्दु-अहमदी-समुदायस्य पूजास्थानेषु आक्रमणानि, तथैव बलात् धर्मान्तरणस्य उदाहरणानि च ज्ञातानि, येन प्रभावितसमुदायाः एतेषां उल्लङ्घनानां विरोधं कृतवन्तः इति प्रतिवेदने अजोडत्।