कराची [पाकिस्तान], पाकिस्तानस्य कुलऋणं नूतनं शिखरं प्राप्तवान्, मे २०२४ पर्यन्तं ६७.८१६ खरब पीकेआर-रूप्यकाणि प्राप्तवान् इति एआरवाई न्यूज इत्यनेन पाकिस्तानस्य स्टेट् बैंक् (एसबीपी) इत्यस्य उद्धृत्य प्रतिवेदनानुसारम्

केन्द्रीयबैङ्कस्य आँकडानुसारं विगतवर्षे संघीयसर्वकारस्य कुलऋणस्य १५ प्रतिशतं महती वृद्धिः अभवत्, यत् ८,८५२ अरब पीकेआर-रूप्यकाणां परिवर्तनं भवति २०२३ तमस्य वर्षस्य मे-मासे कुलऋणं ५८,९६४ अब्ज पीकेआर-रूप्यकाणि आसीत्, यत् २०२४ तमस्य वर्षस्य एप्रिल-मासपर्यन्तं ६६,०८६ अब्ज पीकेआर-रूप्यकाणि यावत् वर्धितम् ।

पाकिस्तानस्य घरेलुऋणं अपि ४६,२०८ अरब पीकेआर-रूप्यकाणां अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्, यत् प्रचलितानां राजकोषीयचुनौत्यं प्रतिबिम्बयति । इदानीं 'नया पाकिस्तानप्रमाणपत्रेषु' वार्षिकऋणस्य ३७.५१ प्रतिशतं उल्लेखनीयं न्यूनता अभवत्, यत् ८७ अरब पीकेआर-रूप्यकाणि अभवत् । तदतिरिक्तं संघीयसर्वकारस्य बाह्यऋणस्य किञ्चित् न्यूनता १.४ प्रतिशतं जातम्, यत् एआरवाई न्यूज इत्यनेन ज्ञापितं यत् २१,९०८ अरब पीकेआरतः २१,६०८ अरब पीकेआर यावत् न्यूनीकृतम्।

वित्तमन्त्रालयस्य पूर्वप्रतिवेदनेषु पाकिस्तानस्य वर्धमानवित्तदबावानां प्रकाशनं कृतम्, यत्र वित्तवर्षस्य २०२३-२४ तमस्य वर्षस्य प्रथमनवमासेषु देशेन ऋणसेवायै ५.५१७ खरब पीकेआर-रूप्यकाणां वितरणं कृतम् इति ज्ञातम्। अस्मिन् घरेलुऋणसेवायाः कृते ४,८०७ अरब पीकेआर, अन्तर्राष्ट्रीयऋणदायित्वस्य कृते ७१० अरब पीकेआर च अन्तर्भवति स्म ।

जुलै-मार्च-कालस्य वित्तसञ्चालनप्रतिवेदने संघीयसर्वकारस्य सकलराजस्वप्राप्तिः ९.१ खरब पीकेआर-रूप्यकाणि यावत् अभवत् इति अनावरणं कृतम् । अस्मिन् राष्ट्रियवित्तआयोगपुरस्कारस्य अन्तर्गतं प्रान्तेभ्यः ३.८ खरब पीकेआर-रूप्यकाणि आवंटितानि, येन शुद्धराजस्वप्राप्तिः ५.३ खरब पीकेआर-रूप्यकाणि अभवत्

एनएफसी-पुरस्कारस्य अन्तर्गतं पञ्जाब-देशे जुलै-मार्च-वित्तवर्षे २०२३-२४ मध्ये १,८६५ अरब-पीकेआर-रूप्यकाणि प्राप्तानि, सिन्ध-देशे तु ९४६ अरब-पीकेआर-रूप्यकाणि प्राप्तानि । खैबर पख्तुन्ख्वा (केपी) बलूचिस्तान च विभाज्यपूलात् क्रमशः ६२३ अरब पीकेआर, ३७९ अरब पीकेआर च प्राप्तवन्तः इति एआरवाई न्यूज इत्यस्य समाचारः।

नवीनतमाः आँकडा: राजकोषीयस्थिरतां प्रबन्धयितुं, आन्तरिकरूपेण अन्तर्राष्ट्रीयरूपेण च वित्तीयदायित्वस्य पूर्तये च प्रयत्नानाम् मध्यं पाकिस्तानस्य वर्धमानं ऋणभारं रेखांकयन्ति।