मीडियाव्यक्तिभिः सह वार्तालापं कुर्वन् नरगुण्डतः विधायकः पाटिल् दावान् अकरोत् यत् मार्गमार्गस्य चालकानां कण्डक्टरानां च वेतनं न दीयते तथा च विधायकस्य वेतनमपि मासद्वये वा त्रयः वा एकवारं दीयते।

"काङ्ग्रेसस्य नेतृत्वे सर्वकारस्य अधीनं कोषः रिक्तः अस्ति। राज्यस्य विषये अतीव उच्चैः वदन् मुख्यमन्त्री सिद्धारमैया राज्यस्य अर्थव्यवस्थायाः स्थितिविषये श्वेतपत्रं बहिः आनयतु" इति सः अवदत्।

सः अवदत् यत् निर्धनानाम् कृते गारण्टी योजनां प्रदातुं तस्य भाजपायाः विरोधः नास्ति, परन्तु तेषां (काङ्ग्रेसेन) अस्मिन् विषये व्ययस्य विषये सम्यक् योजना कर्तव्या आसीत्।

"मुख्यमन्त्री सिद्धारमैया एकः कुशलः वित्तमन्त्री आसीत्। अहं न जानामि यत् सः सत्तायाः कृते एतावत् सम्झौतां कृतवान् आसीत्" इति सः दावान् अकरोत्।

पाटिल् इत्यनेन अपि उक्तं यत् भाजपा २३ तः २४ यावत् लोकसभासीटानि जितुम् इच्छति i कर्नाटकम्।