स्वात [पाकिस्तान], पाकिस्तानस्य स्वाट्-नगरे घटितायाः आश्चर्यजनकघटनायां पवित्रकुरानस्य अपवित्रस्य कथितस्य कारणात् एकं पुरुषं जीवितं दग्धं कृत्वा मृत्यवे यातनाम् अयच्छत् इति कथितम्।

इदानीं रविवासरे एआरवाई न्यूज इत्यस्य समाचारः अस्ति यत् पुलिसेन द्वौ भ्रातरौ सहितं २७ शङ्कितान् गृहीताः।

राजधानी इस्लामाबादतः ३४० कि.मी दूरे स्थितस्य लोकप्रियस्य पर्यटनस्थलस्य स्वाट्-मण्डलस्य मद्यान्-नगरे जून-मासस्य २० दिनाङ्के एषा घटना अभवत् ।

स्वातजिल्लापुलिसपदाधिकारी (डीपीओ) जाहिदुल्लाहखानस्य मते पुलिसैः कथितस्य अपवित्रघटनायाः संदिग्धं थानास्थानं प्रति स्थानान्तरितम् आसीत् किन्तु आरोपितजनसमूहेन "पुलिसस्थाने आक्रमणं कृत्वा संदिग्धं दूरं कृतम्" इति

"जनाः पुलिस-स्थानकं, चल-वाहनं च अग्निम् अयच्छन्" इति डीपीओ अवदत्, शङ्कितः "मशालः" इति च अवदत् ।

सामाजिकमाध्यमेषु गोलानि कुर्वन्तः भिडियाः दृश्यन्ते यत् मार्गस्य मध्ये अग्निना ज्वलितशरीरं परितः जनसमूहः, पुलिसस्थानकस्य बहिः बहूनां जनानां सह। डॉन डॉट कॉम इत्यस्य संवाददाता अस्य दृश्यस्य पुष्ट्यर्थं पुलिसं प्रति सम्पर्कं कृतवान् इति डॉन् इति वृत्तान्तः।

डीपीओ खानः उक्तवान् यत् मद्यान्-नगरे एकः भारी पुलिस-बलः नियोजितः अस्ति, सः तनावपूर्णां स्थितिं नियन्त्रयितुं प्रयतते।

अपि च, मद्यप्रसङ्गे अधिकाधिकं गृहीतुं पुलिसदलानि छापामारीं कुर्वन्ति।

ततः पूर्वं संघीयमन्त्री अहसान इकबाल् स्वाट्-नगरे लिञ्चिंग्-घटनायाः निन्दां कृत्वा एतत् 'मार्गन्यायम्' स्थगयितुं आह्वानं कृतवान् ।

अहसान इकबाल् राष्ट्रियसभायां बजटविमर्शस्य समये, एतत् घटनां भयानकं इति उक्तवान्।

अहसानः अवदत् यत् संसदेन "जनसमूहन्यायस्य" कठोरं ध्यानं दातव्यम्, यतः एतेन पाकिस्तानं "विनाशस्य कगारं" नीतवान् ।

"अस्माभिः एतस्याः घटनायाः अवलोकनं कर्तव्यम्। अधुना वयम् एतावत्पर्यन्तं प्राप्तवन्तः यत्र धर्मस्य उपयोगः जनसमूहहिंसायाः, वीथिन्यायस्य च न्याय्यतां दर्शयितुं क्रियते, संविधानस्य, कानूनस्य, राज्यस्य च स्पष्टतया उल्लङ्घनं भवति" इति सः शोचति स्म।

१९८७ तः २०२२ पर्यन्तं न्यूनातिन्यूनं २१२० जनानां उपरि निन्दायाः आरोपः कृतः इति डॉन् इत्यस्य सूचना अस्ति ।

गतमासे पवित्रकुरानस्य अपवित्रीकरणस्य आरोपेण सरगोधानगरे क्रुद्धजनानाम् एकः ईसाईपुरुषः पुलिसैः उद्धारितः, सः नवदिनानन्तरं चोटकारणात् मृतः।

२०२२ तमे वर्षे खानेवालमण्डलस्य एकस्मिन् दूरस्थे ग्रामे अपवित्रस्य कथितस्य कारणेन एकः मध्यमवयस्कः जनसमूहेन शिलापातेन मृतः ।