नवीदिल्ली, विश्वहिन्दुपरिषदः गुरुवासरे पश्चिमबङ्गदेशे रामनवमीसमारोहस्य समये हिंसायाः घटनायाः निन्दां कृत्वा राष्ट्रियजागृतिसंस्थायाः (एनआईए) तस्य जाँचस्य आग्रहं कृतवान्।

पश्चिमबङ्गपुलिसस्य अनुसारं मुर्शिदाबादस्य शक्तिपुरक्षेत्रे बुधवासरे शोभायात्रायाः बहिः गमनसमये अपि विस्फोटे एकः महिला घातिता अभवत्।

विहिपस्य संयुक्तमहासचिवः सुरेन्द्रजैनः अस्य घटनायाः निन्दां कृत्वा आरोपितवान् यत् पश्चिमबङ्गस्य सत्ताधारी दलस्य टीएमसी (त्रिनामू काङ्ग्रेस) इत्यस्य संरक्षणे एतत् आक्रमणं कृतम्।

अतीव "आतङ्कवादी घटना" आसीत्, सः दावान् अकरोत्, एनआईए द्वारा विस्फोटस्य अन्वेषणस्य आग्रहं च कृतवान् ।

जैनः अवदत् यत् पश्चिमबङ्गस्य मुख्यमन्त्री ममता बनर्जी स्वस्य जनसभाभ्यः शान्तिं आह्वयति स्म, रामनवमीविषये दङ्गानां भयं च प्रकटयति स्म।

"वास्तवतः एतत् एकं कणसमुदायं प्रकोपयितुं प्रज्वलितुं च वेषः बहाना च आसीत्" इति सः आरोपितवान् ।

"वयं उच्चन्यायालयस्य (समीपं गन्तुं) गच्छामः, एतस्य आतङ्कवादी-आक्रमणस्य एनआईए-द्वारा अन्वेषणं करणीयम् इति आग्रहं करिष्यामः, यतः प्रशासनं (अपराधिभिः सह) साझेदारी-मध्ये अस्ति अतः, स्वस्य कार्याणां अन्वेषणं कर्तुं न शक्नोति" इति जयः अवदत्।

सः अवदत् यत् विएचपी अस्य घटनायाः विरुद्धं राज्यव्यापीं विरोधं करिष्यति तथा च राज्यपालाय ज्ञापनपत्रं प्रस्तौति।

इदानीं बनर्जी गुरुवासरे मुर्शिदाबादनगरे हिंसा "पूर्वनियोजित" इति दावान् कृत्वा भारतीयजनतापक्षे लोकसभानिर्वाचनात् पूर्वं i आर्केस्ट्रां कृतवान् इति आरोपं कृतवान्।

रायगञ्जलोकसभक्षेत्रे निर्वाचनसभायां सा अवदत् यत्, "सर्वं पूर्वनियोजितम् आसीत्। रामनवमी इत्यस्मात् एकदिनपूर्वं डीआईजी (पुलिसस्य उपमहानिरीक्षकः) ओ मुर्शिदाबादः निष्कासितः यत् भवान् (भाजपा) हिंसां कर्तुं शक्नोति .

टीएमसी सुप्रीमो इत्यनेन अपि आरोपः कृतः यत् भाजपायाः सम्बद्धाः गुण्डाः मण्डले उ पुलिसकर्मचारिणः रूक्षं कुर्वन्ति।