कोलकाता, द पश्चिमबङ्गपञ्चायत तथा ग्रामीणविकासविभागेन शुक्रवासरे उक्तं यत् स्वसहायतासमूहानां तथा कृषक उत्पादकसङ्गठनानां (एफपीओ) क्षमतानिर्माणार्थं समर्पितं विपणनमण्डलं स्थापयितुं योजना अस्ति।

विभागस्य एकः वरिष्ठः अधिकारी राज्यस्य आजीविकामिशनं महिलासशक्तिकरणपरिकल्पनानि च सुदृढं कर्तुं विशेषतया समृद्धानां एफपीओ-एसएचजी-संस्थानां कृते ग्रामीणविकासस्य दिशि कार्यं कर्तुं तस्य उत्सुकतायां अपि बलं दत्तवान्।

पंचायत-ग्रामीणविकासविभागस्य सचिवः पी उलागानाथनः बंगाल-वाणिज्य-उद्योग-सङ्घेन आयोजितं 'कृषि-सन्लाप-२०२४'-सम्बोधयन् अवदत् (बीसीसीआई)।

सः विपण्यमागधा सह सङ्गतं उत्पादविकासं तथा च “विपणनहस्तधारणं” एफपीओ-एसएचजी-सफलतायाः कुञ्जीरूपेण प्रकाशितवान् ।

उलागानाथन् इत्यनेन PRADAN, BCCI इत्यादिभिः भागिनेयैः सह अधिकस्थायित्वस्य FPOs तथा SHGs इत्येतयोः प्रचारस्य विकासस्य च उपायान् अन्वेष्टुं निकटतया सहकार्यस्य पक्षे अपि उक्तम्।

सः अवदत् यत् सम्प्रति ४० प्रतिशतं एफपीओ सक्रियः अस्ति, ग्रामीणविकासस्य त्वरिततायै संख्यां वर्धयितुं सर्वकारस्य लक्ष्यं वर्तते।

तस्य विभागस्य अन्तर्गतस्य पश्चिमबङ्गराज्यस्य ग्रामीणजीविकामिशनस्य (WBSRLM) तथा ई-वाणिज्यबाजारस्य फ्लिप्कार्ट् इत्येतयोः मध्ये २०२२ तमस्य वर्षस्य दिसम्बरमासे सहमतिपत्रे हस्ताक्षरं कृतम्

साझेदारी इत्यस्य उद्देश्यं राज्ये महिलानां एसएचजी, शिल्पिनः, बुनकरानाम् च सशक्तिकरणं कृत्वा राष्ट्रियबाजारपरिवेषणं सुलभं कृत्वा स्थायि आर्थिकवृद्धिं पोषयितुं च अस्ति।

‘फ्लिपकार्ट समर्थ’ तथा डब्ल्यूबीएसआरएलएम एसएचजी-मध्ये उद्यमशीलतां प्रोत्साहयितुं सहकार्यं करिष्यन्ति, तेषां ऑनलाइन-बाजार-स्थले ऑनबोर्डिङ्ग-सहायतां प्रदास्यन्ति तथा च समर्थनं प्रदास्यन्ति यतः ते नूतनव्यापार-व्यापार-अवकाशानां कृते डिजिटल-मञ्चानां लाभं ग्रहीतुं आवश्यकं कौशलं विकसयन्ति |.