नवीदिल्ली, एकीकृतमोर्चायां अवैधकुक्कुरयुद्धस्य आक्रमणस्य च उदये केन्द्रसर्वकारेण पिट्बुल्स् तथा तत्सदृशानां विदेशीयकुक्कुरजातीनां उपरि प्रस्तावितायाः प्रतिबन्धस्य दृढसमर्थनं २१ पशुसंरक्षणसंस्थाः प्रकटितवन्तः इति सोमवासरे विज्ञप्तौ उक्तम्।

वक्तव्यस्य अनुसारं एतेषु समूहेषु पीपुल् फ़ॉर् द एथिकल ट्रीटमेण्ट् आफ् एनिमल्स् (पीईटीए) इण्डिया, फेडरेशन आफ् इण्डियन एनिमल प्रोटेक्शन् ऑर्गेनाइजेशन्स् (एफआईएपो), समययु इत्यादीनि नामानि सन्ति

मत्स्यपालन-पशुपालन-दुग्ध-मन्त्रालयेन मे-मासस्य २ दिनाङ्के सर्वेषां राज्यानां, केन्द्रीयप्रदेशानां च मुख्यसचिवानां कृते सम्बोधितस्य १२ मार्च-दिनाङ्कस्य परिपत्रे जनटिप्पणीं याचितवती

पालतूकुक्कुरानाम् आक्रमणेन जनानां मृत्योः वर्धमानप्रसङ्गेषु पिट्बुल टेरियर्, अमेरिकनबुलडॉग्, रोट्वेलर्, मास्टिफ्स् इत्यादीनां २३ जातीनां क्रूरकुक्कुरानाम् विक्रयणं प्रजननं च प्रतिबन्धयितुं प्रस्तावस्य उद्देश्यम् अस्ति

केन्द्रसर्वकारस्य प्रस्तावस्य उद्देश्यं अवैधकुक्कुरयुद्धेषु पिटबुलप्रकारस्य जातीनां विच्छेदनं निवारयितुं, अनिवारणीयशस्त्राणि इति प्रजनितकुक्कुरैः नागरिकानां आक्रमणात् रक्षणं च इति पेटा इण्डिया इत्यस्य वकालतसहकारिणी शौर्य अग्रवाल इत्यनेन वक्तव्ये उक्तम्।

अग्रवालः अवदत् यत्, "पशुसंरक्षणसमूहाः एतासां दुर्बलकुक्कुरजातीनां रक्षणार्थं केन्द्रसर्वकारस्य प्रयत्नस्य समर्थनं कुर्वन्ति, येषां विक्रयणं प्रजनकैः क्रियते, तेषां विक्रयणं विना चेतावनीरूपेण यत् ते आक्रामकाः भवेयुः, युद्धेषु च उपयुज्यन्ते" इति अग्रवालः अवदत्।

पिट् बुल्स् तथा तत्सदृशाः जातिः सर्वाधिकं दुरुपयोगं कुर्वन्ति, प्रायः आक्रमणकुक्कुररूपेण भारीशृङ्खलासु स्थापिताः भवन्ति, येन आक्रामकाः रक्षात्मकाः च व्यवहाराः भवन्ति । एतेषु बहवः श्वाः युद्धकाले चोटं निवारयितुं कर्णसस्यं, पुच्छं स्थापनम् इत्यादीनि अवैधशारीरिकविच्छेदनं सहन्ते । एतेभ्यः अवैधयुद्धेभ्यः आहताः श्वाः दुर्लभाः एव पशुचिकित्सकानाम् समीपं नेयन्ते इति एकः अन्यः संस्थायाः सदस्यः अवदत्।

पशुक्रूरतानिवारणकानूनम्, १९६०, यस्मिन् श्वापदान् अवैधयुद्धाय प्रेरयति, तदपि भारतस्य केषुचित् भागेषु संगठितकुक्कुरयुद्धानि प्रचलन्ति

भारते आवारा-पशूनां विषये एकः विषयः अस्ति, यत्र ८ कोटिः श्वाः बिडालाः च वीथिषु पीडिताः सन्ति, अपि च बहवः अतिसङ्ख्यायुक्तेषु आश्रयेषु पीडिताः सन्ति इति तया उक्तम्।

पिट् बुल्स् तथा तत्सम्बद्धाः जातिः बहुधा परित्यज्यन्ते, अशङ्किताः क्रेतारः जातिषु आक्रामकमूलस्य विषये अनभिज्ञाः भवन्ति ।

श्वापदयुद्धाय यूके-देशे विकसितं पिट्-बुल्स्-इत्येतत् ततः परं इतिहासस्य प्रवृत्तियाश्च कारणेन अनेकदेशेषु प्रतिबन्धः कृतः अस्ति ।

भारते तीव्राः प्राणघातकाः च आक्रमणाः सामान्याः भवन्ति ।

अद्यतनघटनासु बरौतनगरे पिट्बुलेन गम्भीररूपेण घातिता ४५ वर्षीयः महिला प्रान्तीयरक्षकदलजवानः, चेन्नैनगरे रोट्वेलर्-इत्यनेन आक्रमणं कृत्वा पञ्चवर्षीयायाः बालिकायाः ​​उपरि गाजियाबाद-दिल्ली-लखनऊ-नगरेषु अन्ये च अनेके गम्भीराः आक्रमणाः ज्ञाताः सन्ति।