नवीदिल्ली,मत्स्यपालन, पशुपालन, दुग्धपालनमन्त्रालयेन सोमवासरे संयुक्तराष्ट्रविकासकार्यक्रमेण (UNDP) सह शीतशृङ्खलाप्रबन्धनप्रक्रियायाः निरीक्षणार्थं पशुधनटीकानां आपूर्तिशृङ्खलायाः डिजिटायजीकरणार्थं सम्झौते हस्ताक्षरं कृतम्।

एकस्मिन् आधिकारिकवक्तव्ये उक्तं यत्, सम्झौतापत्रस्य उद्देश्यं भवति यत् भारतस्य पशुपालनक्षेत्रस्य विशालजालस्य टीकाभण्डारणतापमानस्य, भण्डारस्य च वास्तविकसमये निरीक्षणार्थं आर्टिफिसिया इंटेलिजेन्स् इत्यादीनां प्रौद्योगिक्याः उपयोगः करणीयः।

पशुपालन-दुग्ध-विभागस्य (DAHD) सचिवा अलका उपाध्यायः अवदत् यत्, "समग्रस्य टीका-भण्डार-प्रबन्धन-प्रणाल्याः डिजिटलीकरणेन टीका-आपूर्ति-विषये असमानतायाः निवारणं भविष्यति।"

यूएनडीपीद्वारा विकसितस्य पशुटीकागुप्तचरजालस्य (एवीआईएन) माध्यमेन नवीनयुगस्य प्रौद्योगिक्याः कृत्रिमबुद्धेः च साहाय्येन टीकाशीतशृङ्खलाप्रबन्धनप्रक्रियायाः निगरानीयता भविष्यति इति सा अजोडत्।

भारते यूएनडीपी-संस्थायाः निवासीप्रतिनिधिना कैटलिन् विसेन् इत्यनेन उक्तं यत् एतत् कदमः पशुस्वास्थ्यं सुदृढं करिष्यति तथा च मानव-पशु-पर्यावरण-अन्तरफलके जोखिमान् न्यूनीकरिष्यति, यत्र नित्यं जूनोटिक-रोगस्य प्रकोपः जलवायुपरिवर्तनं च पशुधनं अधिकाधिकं दुर्बलं त्यजति।

भारते प्रायः १४० कोटिरूप्यकाणां पशुधनजनसंख्या अस्ति तथा च डीएएचडी इत्यस्य लक्ष्यं अस्ति यत् अस्मिन् वर्षे केवलं पाद-मुख-रोगाणां विरुद्धं प्रायः ७० कोटि-पशूनां टीकाकरणं करणीयम्, यत्र प्रायः ९०० कोटिरूप्यकाणि व्ययितानि सन्ति।

डीएएचडी इत्यस्य संयुक्तसचिवः सरिता चौहानः अवदत् यत् th देशस्य विशालस्य शीतशृङ्खलाजालस्य वास्तविकसमयनिरीक्षणेन देशे सर्वत्र समीचीनतापमानेन गुणवत्तापूर्णं टीकं प्रबन्धयितुं वितरितुं च सहायकं भविष्यति।

शीतशृङ्खला-अङ्कीकरणस्य अतिरिक्तं, एमओयू-मध्ये तकनीकीसहायता o पशुपालन-प्रथाः, बीमा-योजना, संचार-रणनीतयः च DAHD-स्य आउटरीच-कार्यक्रमेषु समाविष्टाः सन्ति