ठाणे, सामाजिककार्यकर्ता मेधा पटकर इत्यनेन उक्तं यत् ग्रामसभाः पर्यावरणसंरक्षणे महतीं भूमिकां निर्वहन्ति तथा च विकेन्द्रीकृतविकासनियोजनद्वारा एव वनं, जलं, भूमिं च संरक्षितुं शक्यन्ते इति प्रतिपादितवान्।

शनिवासरे अत्र अभिनन्दनकार्यक्रमे वदन्त्याः सा अपि अवदत् यत् प्रमादस्य परिणामाः दर्शयितुं आरब्धाः इति कारणतः पर्यावरणस्य संरक्षणार्थं तत्कालं कार्यानुष्ठानस्य आवश्यकता वर्तते।

नर्मदाजलबन्धपरियोजनायाः कारणेन विस्थापितानां कृते विगत ३८ वर्षेषु "मन्दपुनर्वासप्रक्रिया" इति पटकरः शोकं कृतवान् ।

"न्यायालयस्य आदेशानुसारं ५० सहस्राणि परिवाराणि पुनःस्थापयित्वा अपि सहस्राणि जनाः पुनर्वासस्य प्रतीक्षां कुर्वन्ति" इति सा अपि अवदत् ।