नवीदिल्ली [भारत], भारतस्य मौसमविभागस्य नवीनतम-अद्यतन-पत्रे उक्तं यत् आगामिषु पञ्चदिनेषु केरल-उपरि दक्षिणपश्चिम-मानसूनस्य आरम्भाय परिस्थितयः अनुकूलाः भवितुम् अर्हन्ति केरलनगरे मे ३१ दिनाङ्के, जूनमासस्य प्रथमदिनात् एकदिनपूर्वं केरलदेशे सम्प्रति मानसूनपूर्ववृष्टिः भवति २०२३ तमे वर्षे मानसूनऋतुकाले (जून-सप्टेम्बर्) समग्ररूपेण देशे वर्षा अभवत्, तस्य दीर्घकालस्य ९४ प्रतिशतं वर्षा अभवत् average भारतीयमुख्यभूमिस्य उपरि दक्षिणपश्चिममानसूनस्य अग्रिमः केरलस्य उपरि मानसूनस्य आरम्भः इति चिह्नितः अस्ति तथा च उष्णशुष्कऋतुतः वर्षाऋतुपर्यन्तं संक्रमणस्य लक्षणं महत्त्वपूर्णः सूचकः अस्ति यथा यथा मानसूनः उत्तरदिशि प्रगच्छति तथा तथा तप्तग्रीष्मकालीनतापमानात् राहतस्य अनुभवः भवति the areas that it tends to cover एताः वर्षाः भारतीयकृषि अर्थव्यवस्थायाः ( विशेषतः खरिफसस्यानां कृते) महत्त्वपूर्णाः सन्ति । भारते त्रयः सस्यऋतुः सन्ति -- ग्रीष्मकालः, खरीफः, रबी च अक्टोबर्-नवम्बर-मासेषु रोपिताः सस्याः, परिपक्वतायाः आधारेण जनवरी-मासतः कटितानि उत्पादनानि च रबी भवन्ति जून-जुलाई-मासेषु रोपितानि सस्यानि अक्टोबर्-नवम्बर-मासेषु खरिफ-वृष्ट्याश्रिताः भवन्ति । रबी-खरीफयोः मध्ये उत्पाद्यमानं सस्यं ग्रीष्मकालीनसस्यानि सन्ति परम्परागतरूपेण खरिफसस्यानि मानसूनवृष्टेः सामान्यप्रगतिविषये बहुधा निर्भराः सन्ति धान, मूंग, बजरा, मक्का, मूंगफली, सोयाबीन, कपासः च केचन प्रमुखाः खरीफसस्याः सन्ति खरिफसस्यस्य उत्पादनस्य मानसूनवृष्टेः उपरि निर्भरता क्रमेण न्यूनतां गच्छति इति इण्डिया रेटिंग्स् एण्ड् रिसर्च (इण्ड- रा) अस्मिन् वर्षे पूर्वं IMD इत्यनेन प्रथमे दीर्घकालीनपूर्वसूचने उक्तं यत् अस्मिन् वर्षे दक्षिणपश्चिममानसूनः (जून-सितम्बर) सामान्यतः (दीर्घकालस्य औसतस्य १०६ प्रतिशतं) स्काईमेट् इति निजीपूर्वसूचकः अस्ति also forecast a normal monsoon this year India receives over 70 per cent of its overall rainfall during this southwest monsoon period एवं भारतस्य प्रायः ४५ प्रतिशतस्य आजीविकां दृष्ट्वा मानसूनवृष्टेः समये एव सम्यक् च घटना भारतीय अर्थव्यवस्थायां प्रमुखतां धारयति जनसंख्या कृषिविषये निर्भरं भवति यत् वर्षायां निर्भरं भवति IMD 2003 तः अप्रैलमासे दक्षिणपश्चिममानसूवृष्टेः प्रथमचरणस्य पूर्वानुमानं प्रकाशयति प्रथमचरणस्य पूर्वानुमानं कृषकाणां, नीतिनिर्मातृणां, निवेशकानां च कृते महत्त्वं धारयति, ये एतस्याः सूचनायाः उपयोगं कुर्वन्ति t आवश्यककार्याणि कुर्वन्ति आगामिखरीफऋतुस्य कृते।