नवीदिल्ली, 11 जुलाई( ) केन्द्रस्य राज्यानां च सामूहिकरूपेण कार्यं कर्तुं आवश्यकता वर्तते यत् महिलाः परिवारनियोजनविकल्पनिर्णयस्य अधिकारस्य प्रयोगं कर्तुं शक्नुवन्ति, अवांछितगर्भधारणेन च भारं न धारयन्ति इति केन्द्रीयस्वास्थ्यमन्त्री जे पी नड्डा गुरुवासरे अवदत्।

विश्वजनसंख्यादिवसस्य अवसरे आभासीकार्यक्रमे "मातुः बालस्य च कल्याणाय गर्भधारणस्य स्वस्थसमयः अन्तरालः च" इति विषये चर्चायाः नेतृत्वं कुर्वन् सः अवदत् यत् "राज्येषु न्यूनटीएफआर (कुलप्रजननदरः) निर्वाहयितुम् अस्माभिः कार्यं कर्तव्यम् ये पूर्वमेव तत् प्राप्तवन्तः, अन्येषु राज्येषु च तत् प्राप्तुं कार्यं कुर्वन्ति" इति।

विकल्पानां टोपले आधुनिकगर्भनिरोधकानां सुलभता अस्ति तथा च विशेषतः उच्चभारयुक्तेषु राज्येषु, जिल्हेषु, खण्डेषु च गर्भनिरोधकानाम् अपूर्णानि आवश्यकतानि पूर्यन्ते इति सुनिश्चितं कर्तव्यम् इति मन्त्री अवदत्।

नड्डा अपि परिवारनियोजनं जनसंख्यानियन्त्रणं च विषये नवीनसूचनाशिक्षासञ्चारसामग्रीणां (IEC) सामग्रीनां समुच्चयस्य विमोचनं कृतवान्।

नड्डा अवदत् यत्, "केन्द्रस्य राज्यानां च सामूहिकरूपेण कार्यं करणीयम् यत् महिलाः परिवारनियोजनविकल्पनिर्णयस्य अधिकारस्य प्रयोगं कर्तुं शक्नुवन्ति, अवांछितगर्भधारणेन च भारं न प्राप्नुवन्ति।

सः स्वास्थ्यमन्त्रालयस्य विभागस्य च अग्रपङ्क्तिकर्मचारिणां प्रतिबद्धतायाः समर्पणस्य च प्रशंसाम् अकरोत् यत् तेषां विना परिवारनियोजने जनसंख्यानियन्त्रणे च उपलब्धयः सम्भवाः न स्यात् इति।