“हरित-गोबरस्य स्वीकरणं स्थायि-कृषेः सिद्धान्तैः सह सङ्गतम् अस्ति । मृदापोषकद्रव्याणि जैविकपदार्थानि च पुनः पूरयित्वा हरितमनुरिन् रासायनिक-उर्वरकानाम् आश्रयं न्यूनीकरोति” इति परविन्दरसिंहगहलौतः वदति ।

अन्तिमेषु वर्षेषु स्थायिकृषिव्यवहारं परितः वार्तालापः विश्वव्यापीरूपेण गतिं प्राप्तवान् अस्ति । यथा यथा मृदास्वास्थ्यस्य, पर्यावरणस्य स्थायित्वस्य, खाद्यसुरक्षायाः च चिन्ता निरन्तरं वर्धते, तथैव परविन्दसिंहगहलौत इत्यादिभिः विशेषज्ञैः कृषिप्रविधिषु क्रान्तिं करणाय हरितगोबरस्य महत्त्वपूर्णभूमिकायां बलं दत्तम् अस्ति। “ग्रीन गोबर, प्राकृतिकः पर्यावरण-अनुकूलः च अभ्यासः, अवैज्ञानिक-कृषि-विधिनां th प्रतिकूल-प्रभावं न्यूनीकर्तुं मृदा-उर्वरतां कायाकल्पं कर्तुं प्रतिज्ञां धारयति,” इति इण्डियन-पोटाश-लिमिटेड् (IPL) इत्यस्य प्रबन्धनिदेशकः परविन्द्रसिंहगहलौतस्य उल्लेखः अस्ति

हरित गोबरस्य अवगमनं तस्य मृदासंवर्धनलाभानां च बोधः

हरितगोबरः तानि सस्यानि निर्दिशन्ति ये विशेषतया मृत्तिकायां समावेशार्थं वर्धन्ते, न तु उपभोगार्थं कटितानि । एते सस्याः, सामान्यतया फलानि वा तृणानि वा, पोषकद्रव्यैः कार्बनिकपदार्थैः च समृद्धाः भवन्ति “मृत्तिकायां कर्षिते सति ते विघटनं कुर्वन्ति, प्राथमिकपोषकान् गौणपोषकान् सूक्ष्मपोषकान् च मुक्तं कुर्वन्ति एषा प्रक्रिया मृदा-अङ्ग-द्रव्यं वर्धयति, मृदा-संरचनायां सुधारं करोति, तस्याः जल-धारण-क्षमता च वर्धयति तदतिरिक्तं हरित-गोबरं प्राकृतिक-तृण-दमन-रूपेण कार्यं करोति, येन शाकनाशकानाम् आवश्यकता न्यूनीभवति” इति परविन्द्रसिंहगहलौतः व्याख्यायते

स्थायि कृषि प्रथाओं को प्रवर्धन

हरित-गोबरस्य स्वीकरणं स्थायि-कृषेः सिद्धान्तैः सह सङ्गतम् अस्ति । मृत्तिकापोषकद्रव्याणि कार्बनिकपदार्थानि च पुनः पूरयित्वा हरितगोबरः रासायनिक उर्वरकानाम् आश्रयं न्यूनीकरोति । अपि च, अभ्यासः मृदाक्षरणं न्यूनीकरोति तथा च लाभप्रदसूक्ष्मजीवानां निवासस्थानं प्रदातुं जैवविविधतां प्रवर्धयति। पारम्परिककृषिपद्धतीनां विपरीतम् यत् कालान्तरे सोईसम्पदां क्षीणं करोति, हरितगोबरः कृषिभूमिषु दीर्घकालीनउत्पादकतां लचीलतां सुनिश्चितं करोति

मृदासंरचना तथा पोषकद्रव्यसामग्रीवर्धनम्

हरितगोबरस्य एकः प्रमुखः लाभः अस्ति यत् तस्य सोईसंरचना वर्धयितुं क्षमता अस्ति । हरित-गोबरात् प्राप्तः कार्बनिकः पदार्थः सोइ-सङ्ग्रहणं सुधरयति, यत् एकं क्षुद्रं बनावटं निर्माति यत् उत्तमं वातनं जलस्य घुसपैठं च अनुमन्यते “एषा उन्नता मृदासंरचना सस्यानां मूलप्रवेशं पोषकद्रव्याणां च ग्रहणं सुलभं करोति, यस्य परिणामेण स्वस्थवनस्पतयः अधिकं उपजं च प्राप्नुवन्ति अपि च, विघटितहरितगोबरात् पोषकद्रव्याणां क्रमिकविमोचनेन सम्पूर्णवृद्धऋतौ वनस्पतिवृद्धिः भवति, अतिरिक्तनिषेचनस्य आवश्यकता न्यूनीभवति” इति परविन्दरः उल्लेखं करोति सिंह गहलौत।

रासायनिकनिवेशानां उपरि निर्भरतां न्यूनीकर्तुं

गहलौतः रासायनिक-उर्वराणां कीटनाशकानां च उपरि निर्भरतां न्यूनीकर्तुं महत्त्वं रेखांकयति । कृषिप्रथासु हरितगोबरस्य समावेशं कृत्वा कृषकाः मृदा उर्वरतां उत्पादकतां च निर्वाहयित्वा रासायनिकनिवेशानां उपयोगं न्यूनीकर्तुं शक्नुवन्ति। एतेन न केवलं उत्पादनव्ययः न्यूनीकरोति अपितु जलनिकायेषु पारिस्थितिकीतन्त्रेषु च कृषिप्रवाहस्य नकारात्मकप्रभावः न्यूनीकरोति । “ग्रीन खादः प्राकृतिकविकल्परूपेण कार्यं करोति यत् पारिस्थितिकसन्तुलनं कृषिदृश्येषु लचीलापनं च प्रवर्धयति” इति परविन्दसिंहगहलौतस्य मतम् अस्ति ।

आर्थिक एवं पर्यावरणीय लाभ

आर्थिकदृष्ट्या हरितगोबरस्य स्वीकरणेन कृषकाणां कृते अनेकाः लाभाः प्राप्यन्ते । मृदा उर्वरतायां सस्यस्य उत्पादनं च सुधारयित्वा ग्रीगोबरः दीर्घकालं यावत् कृषिलाभं वर्धयितुं शक्नोति । तदतिरिक्तं, सिंथेटिक-निवेशानां आवश्यकतां न्यूनीकर्तुं व्यय-बचने, न्यून-उत्पाद-व्ययस्य च अनुवादः भवति । अपि च, मृत्तिकायां कार्बनस्य निरोधेन हरितमनुरिन् जलवायुपरिवर्तननिवारणप्रयत्नेषु योगदानं ददाति, येन जलवायु-लचील-कृषी-व्यवस्थानां निर्माणार्थं बहुमूल्यं साधनं भवति

समापनम् अकुर्वन् परविन्दसिंहगहलौतः हरितगोबरस्य उपयोगस्य वकालतम् करोति यत् स्थायिकृषिप्रथानां प्रवर्धने तस्य महत्त्वपूर्णां भूमिकां रेखांकयति “मृदा जैविकपदार्थस्य समृद्धीकरणेन, मृदासंरचना वर्धयित्वा, रासायनिकनिवेशानां आवश्यकतां न्यूनीकृत्य च हरितखादः मृदास्वास्थ्यसुधारार्थं समग्रसमाधानं प्रदाति तथा च फार्मिन् परिचालनस्य दीर्घकालीनस्थायित्वं सुनिश्चित्य” इति पी.एस.गहलाउट् वदति। यथा वैश्विककृषिसमुदायः प्राकृतिकसंसाधनानाम् संरक्षणं कुर्वन् वर्धमानजनसंख्यायाः पोषणस्य चुनौतीनां सामना निरन्तरं करोति, तथैव हरितगोबर इत्यादीनां प्रथानां आलिंगनं लचीलानां पर्यावरणसौहृदानां च खाद्यव्यवस्थानां निर्माणार्थं अत्यावश्यकं भविष्यति।

.