नोएडा, दिव्या फार्मेसी तथा पतंजलि आयुर्वेद लिमिटेड द्वारा निर्मित 14 आयुर्वेदिक औषधियों के विक्रय पर गौतम बुद्धनगर प्रशासन द्वारा प्रतिबन्ध किया गया है।

सर्वोच्चन्यायालयेन ९ जुलै दिनाङ्के योगगुरुरामदेवेन स्थापितायाः पतञ्जलि आयुर्वेद लिमिटेड् इत्यस्मै शपथपत्रं दातुं निर्देशः दत्तः यत् तस्य १४ उत्पादानाम् विज्ञापनं, येषां निर्माणस्य अनुज्ञापत्रं प्रारम्भे स्थगितम् आसीत् किन्तु पश्चात् पुनः स्थापितं, तेषां विज्ञापनं निवृत्तं वा इति।

उत्तराखण्डराज्यस्य अनुज्ञापत्रप्राधिकरणेन १५ अप्रैल दिनाङ्के पतञ्जलि आयुर्वेद लिमिटेड् तथा दिव्या फार्मेसी इत्येतयोः १४ उत्पादानाम् निर्माणानुज्ञापत्रं स्थगयितुं आदेशः जारीकृतः आसीत्।

गौतमबुद्धनगरस्य क्षेत्रीय आयुर्वेदिक-युनानी-अधिकारी शुक्रवासरे १४ उत्पादानाम् उपरि प्रतिबन्धं कृत्वा निर्देशं जारीकृतवान् इति अधिकारिणः अवदन्।

एषा कार्यवाही उत्तराखण्डस्य आयुर्वेदिक-युनानीसेवानां राज्यस्य औषध-अनुज्ञापत्र-प्राधिकरणस्य आदेशानां अनन्तरं भवति इति ते अवदन्।

मण्डलसूचनाकार्यालयेन साझासूचनानुसारं मण्डले संचालितानाम् सर्वेषां चिकित्साशास्त्रज्ञानाम्, चिकित्साभण्डाराणां च सूचना दत्ता यत् ते १४ सूचीकृतानां उत्पादानाम् विक्रयं तत्क्षणं स्थगयन्तु।

सूचीकृतेषु उत्पादेषु स्वसारी गोल्ड, स्वसारी वटी, ब्रोन्चोम्, स्वसारी प्रवाही, स्वसारी अवलेह, मुक्ता वटी एक्स्ट्रा पावर, लिपिडोम, मधु ग्रिट्, बीपी ग्रिट्, मधुनाशिनी वटी एक्स्ट्रा पावर, लिवमृत एडवांस, लिवोग्रिट्, आयग्रिट् गोल्ड, तथा पतंजलि दृष्टि नेत्र बून्दः सन्ति।

"राज्य औषध अनुज्ञापत्र प्राधिकरण आयुर्वेदिक तथा यूनानी सेवा उत्तराखण्ड, देहरादून के आदेशानुसार दिव्या फार्मेसी तथा पतंजलि आयुर्वेद लिमिटेड के 14 औषधियों के संलग्न सूची के निर्माण अनुज्ञापत्र रद्द किया गया है," डॉ धर्मेन्द्र कुमार केम, क्षेत्रीय आयुर्वेदिक एवं... युनानी अधिकारी गौतम बुद्ध नगर, ने कहा।

"उपरोक्तानाम् आदेशानां अनुसरणं कृत्वा मण्डले कार्यं कुर्वन्तः सर्वेभ्यः औषधव्यापारिभ्यः/चिकित्साभण्डारेभ्यः सूचितं भवति यत् संलग्नसूचौ उल्लिखितानां औषधानां विक्रयणं तत्कालं प्रभावेण प्रतिबन्धितम् अस्ति। यदि उक्तौषधानां क्रयणं/विक्रयणं ज्ञायते तर्हि कार्यवाही भविष्यति।" नियमानुसारं गृहीतम्" इति केमः आदेशे अपि अवदत् ।