नवीदिल्ली, भारतीयपशुकल्याणमण्डलेन (AWBI) पतङ्ग-उड्डयन-क्रियाकलापानाम् कृते उपयुज्यमानानाम् हानिकारक-तीक्ष्ण-सूत्राणां वा मञ्जानां वा पूर्णतया निषेधस्य सुझावः दत्तः अस्ति तथा च वन्यजीवानां रक्षणार्थं केवलं सादे कपाससूत्रस्य अनुमतिः दातव्या इति उक्तम्।

एकस्मिन् वक्तव्ये पीपुल् फ़ॉर् द एथिकल ट्रीटमेण्ट् आफ् एनिमल्स् (पीईटीए) इण्डी इत्यनेन एडब्ल्यूबीआई इत्यनेन कृतानां सुझावानां स्वागतं कृत्वा उक्तं यत् तया अस्मिन् विषये अपीलं कृतम्।

पेटा इत्यनेन एडब्ल्यूबीआई इत्यनेन लिखितं पत्रं केन्द्रीयपर्यावरणवनजलवायुपरिवर्तनमन्त्रालयाय, सर्वेषां राज्यानां/केन्द्रशासित प्रदेशानां मुख्यसचिवानां, राज्यस्य वनस्य महानिदेशकानां च कृते साझां कृतम्।

पत्रानुसारं एडब्ल्यूबीआई इत्यनेन पर्यावरणसंरक्षणकानून, १९८६ इत्यस्य अन्तर्गतं जारीकृते th अधिसूचने पतङ्ग-उड्डयन-क्रियाकलापानाम् कृते प्रयुक्तानां सर्वेषां हानिकारक-तीक्ष्ण-सूत्राणां वा मञ्जानां वा निषेधस्य कृते आवश्यकं संशोधनं कर्तुं अनुरोधः कृतः अस्ति।

बोर्डेन उक्तं यत् काचलेपयुक्तधातुः, प्लास्टिकं, अन्येषां तीक्ष्णानां मञ्जसूत्राणां वा प्रतिबन्धस्य आवश्यकतायां बलं दत्तम् आसीत्। मन्त्रालयेन सितम्बर २०१४ तमे वर्षे सर्वेभ्यः मुख्यराज्यसचिवेभ्यः/केन्द्रशासितकेन्द्रेभ्यः निर्देशः जारीकृतः आसीत् यत् ते हानिकारकमन्झासूत्राणां विषयं सम्बोधयन्तु, विशेषतः नायलॉन, काच, ओ धातुतः निर्मितानाम्, ये वन्यजीवानां कृते महत्त्वपूर्णं खतरान् जनयन्ति।

ततः परं बोर्डेन उक्तं यत् राष्ट्रिय हरितन्यायाधिकरणेन i जुलाई २०१७ तमस्य वर्षस्य निर्णये सर्वेभ्यः राज्यसर्वकारेभ्यः केन्द्रीयप्रदेशेभ्यः च निर्देशः दत्तः यत् ते नायलॉनेन वा कस्यापि कृत्रिमसामग्रीणां, कृत्रिमपदार्थैः लेपितानां, गैर- जैव अपघटनीय।

"तत् पर्यावरण संरक्षण अधिनियम, 1986 इत्यस्य अन्तर्गतं तत्तत् अधिसूचनासु संशोधनं कर्तुं कृपया अनुरोधः क्रियते यत् नायलॉन अन्यसूत्राणां गुमयुक्तानां वा लेपितैः विट पाउडरकाचैः (चूर्णकाचः अथवा धातुलेपितः कपाससूत्रः सहितः) सर्वेषां हार्मफू तीक्ष्णसूत्राणां वा मञ्जायाः पूर्णनिषेधः स्थापयितुं शक्यते। पतङ्ग-उड्डयन-क्रियाकलापानाम् उपयोगं करोति स्म, पतङ्ग-उड्डयनार्थं केवलं साधारण-कपाससूत्रस्य अनुमतिं ददाति इति एडब्ल्यूबीआई-संस्थायाः कथनम् अस्ति ।

पेटा इत्यनेन उक्तं यत् मञ्जा, सर्वेषु रूपेषु, मनुष्यान्, पक्षिणः, अन्ये पशवः, पर्यावरणं च जोखिमे स्थापयति।

"वयं भारतीयपशुकल्याणमण्डलस्य कृतज्ञाः स्मः यत् सः काचचूर्णेन वा धातुना प्रबलितेन कपासपतङ्गतारेन अन्यरूपेण मञ्जारूपेण उत्पन्नं खतरान् ज्ञातवान्। पक्षिणः अन्ये च पशवः, मानवसहिताः, एतादृशानां घातकशस्त्राणां विरुद्धं कोऽपि संभावना न तिष्ठन्ति" इति अवदत् पेटा इंडिया वरिष्ठ वकालत अधिकारी फरहत उ ऐन।

रेजर-तीक्ष्णाः ताराः, प्रायः काचचूर्णेन वा धातुना वा प्रबलिताः, प्रतिवर्षं चोटं जनयन्ति, बहवः मृताः च भवन्ति इति पेटा अजोडत् ।

"पक्षिणां पक्षाः पादाः च प्रायः मञ्जेन च्छिन्नाः वा छिन्नाः वा भवन्ति, तथा च यतः ते बहुधा तीव्रव्रणानाम् अभावे अपि पलायितुं समर्थाः भवन्ति, उद्धारकाः तेषां साहाय्यं कर्तुं शक्नुवन्ति, तेषु बहवः मन्दं मन्दं कष्टेन च रक्तस्रावं कृत्वा मृताः भवन्ति," इति पेटा इत्यनेन उक्तम् मञ्जा मनुष्याणां क्षतिं मृत्युं च जनयति ।