नवीदिल्ली, राज्यस्वामित्वयुक्तः पञ्जाब एण्ड् सिण्ड् बैंकः स्वस्य व्याप्तिविस्तारस्य रणनीत्याः भागरूपेण चालूवित्तीयवर्षे देशे सर्वत्र १०० शाखाः उद्घाटयितुं योजनां करोति।

वर्षे अस्य जालपुटे १०० नूतनानि एटीएम-इत्येतत् योजयितुं अपि योजना अस्ति ।

पञ्जाब एण्ड् सिण्ड् बैंकस्य प्रबन्धनिदेशकः स्वरूपकुमारसाहा इत्ययं कथयति यत्, "१०० शाखानां योजनेन २०२४-२५ तमस्य वर्षस्य अन्ते यावत् शाखानां कुलसंख्या १,६६५ भविष्यति, तथैव एटीएम-सङ्ख्या १,१३५ स्पृशति" इति

शाखाविस्तारे एव बैंकः ध्यानं दास्यति, उत्तरप्रदेशात् परेषु क्षेत्रेषु नूतनाः शाखाः आगमिष्यन्ति इति सः अवदत्।

तदतिरिक्तं बैंकसंवाददाता (बीसी) चैनलद्वारा अपि स्वस्य व्याप्तिः विस्तारयितुं प्रस्तावः अस्ति इति सः अवदत्।

वर्तमानवित्तवर्षे बीसी-जालस्य दुगुणाधिकं कर्तुं योजना अस्ति इति सः अवदत्, वर्तमानवित्तवर्षस्य अन्ते १७०० यावत् अस्य जालस्य विस्तारं कर्तुं प्रयतते इति च अवदत्।

ग्राहकानाम् अनुभवस्य उन्नयनार्थं अधिकानि उत्पादानि प्रक्रियाश्च अनुकूलितुं बैंकः कार्यं कुर्वन् अस्ति इति साहा अवदत्।

डिजिटलमोर्चे सः अवदत् यत्, "वयं अस्माकं मोबाईल एपीपी पीएसबी यूनिसी, शाखाविस्तारः, निगमस्य बीसी मॉडलस्य विस्तारं, फिन्-टेक्स् इत्यनेन सह परस्परं लाभप्रदसाझेदारी, विकसितग्राहकानाम् अपेक्षाणां सम्बोधनाय क्षमतानिर्माणं च निरन्तरं नूतनानि उत्पादानि सेवाश्च योजयामः "" ।

साहा इत्यनेन एतदपि बोधितं यत् ब्यान्क् व्यापारे स्थायित्वं, जोखिम-मापनं, लाभप्रदं च वृद्धिं निर्वाहयितुम् इच्छन् सशक्तं लचीलं च भवितुं केन्द्रीक्रियते।

अस्य वित्तवर्षस्य उत्तरार्धे क्वालिफाइड् इन्स्टिट्यूशनल् प्लेसमेण्ट् (क्यूआईपी) मार्गेण व्यावसायिकवृद्ध्यर्थं द्विसहस्रकोटिरूप्यकाणि संग्रहीतुं बैंकस्य योजना अस्ति।

"मण्डलेन पूर्वमेव अनुमोदनं दत्तम्, अगस्तमासपर्यन्तं व्यापारिकबैङ्ककाः जहाजे प्रवेशिताः भवेयुः" इति सः अवदत् ।

विपण्यस्थित्यानुसारं द्वितीयतृतीयत्रिमासे धनसङ्ग्रहस्य समाप्तिः कर्तुं शक्यते ।

क्यूआईपी इत्यनेन बैंकस्य पूंजीपर्याप्ततानुपातस्य उन्नयनार्थं साहाय्यं भविष्यति इति सः अवदत्।

२०२४ तमस्य वर्षस्य मार्चमासस्य अन्ते बैंकस्य पूंजीपर्याप्ततानुपातः १७.१० प्रतिशतं आसीत् ।