नवीदिल्ली-नगरस्य उपराष्ट्रपतिः जगदीपधनखरः सोमवासरे उक्तवान् यत् सिविलसेवकानां कृते पक्षपातं अतिक्रमितुं अत्यावश्यकम् अस्ति तथा च राजनैतिक-व्यवस्थाभिः स्वस्य अनुग्रहं न कर्तुं आग्रहः कृतः।

धनखरः अधिकारीप्रशिक्षुभ्यः अपि आग्रहं कृतवान् यत् ते राष्ट्रहितं प्राथमिकताम् अददात्, विधिराज्यं च स्वमार्गदर्शकसिद्धान्तरूपेण धारयन्तु।

उपराष्ट्रपतिस्य एन्क्लेव् इत्यत्र IAS 2022 बैचस्य सहायकसचिवानां सम्बोधने सः अवदत् यत्, "भवन्तः परिवर्तनस्य संवाहकाः, शासने महत्त्वपूर्णाः हितधारकाः च सन्ति।

वीपी भारतीयसिविलसेवायाः प्रशंसाम् अकरोत् यत् सः पूर्वस्मात् अपि अधिकं "अधिकं प्रतिनिधिः" अभवत् यत्र दुर्बलस्य, हाशियाकृतस्य, विपन्नपृष्ठभूमिकानां जनानां उल्लेखनीयसमावेशः अभवत्

एषा विविधता राष्ट्रस्य प्रशासनिकरूपरेखां सुदृढां करोति इति सः अवदत्।

धनखरः उपस्थितानां अधिकारिणां कृते अपि राष्ट्रवादी, संघवादी दृष्टिकोणं स्वीकृत्य राष्ट्रहितं सर्वदा सर्वोच्चं स्थापयित्वा विधिराज्यस्य समर्थनं कर्तुं आह्वानं कृतवान्।

भारतस्य आर्थिकपरिवर्तनस्य विषये चिन्तयन् धनखरः अवदत् यत् निवेशार्थं देशस्य प्राधान्यं गन्तव्यस्थानरूपेण उद्भवं कृत्वा सः गर्वितः अस्ति।

सः एतस्य सफलतायाः कारणं भारतस्य अङ्कीयक्रान्तिः, शासनक्षेत्रे पारदर्शिता च अवदत्, येन वैश्विकप्रशंसः प्राप्तः ।

अस्माकं उपलब्धयः विश्वं स्तब्धं कृतवन्तः इति सः अवदत्, अन्तर्राष्ट्रीयसंस्थाः अपि इदानीं अन्यदेशान् भारतस्य आदर्शस्य अनुसरणं कर्तुं अनुशंसन्ति इति च अवदत्।