पञ्जाब-हरियाणा-सीमायां खनौरी-नगरे सुरक्षाकर्मचारिणां विरोधं कुर्वन्तः कृषकाणां च मध्ये संघर्षे भटिण्डा-नगरस्य २१ वर्षीयः कृषकः शुभकरणसिंहः मृतः। अस्मिन् संघर्षे द्वादश पुलिसकर्मचारिणः अपि घातिताः अभवन् ।

“शहीदस्य कृषकस्य परिवारं मिलितवान्... यथा प्रतिज्ञातं तथैव परिवाराय एककोटिरूप्यकाणां चेकः, सर्वकारीयकार्यस्य नियुक्तिपत्रं च दत्तम्” इति मानः एक्स इत्यत्र लिखितवान्।

“कृषकाणां स्वकीयं सर्वकारः कृषकैः सह स्कन्धेन स्कन्धेन तिष्ठति, निरन्तरं च तिष्ठति” इति सः अपि अवदत् ।

फरवरीमासे मुख्यमन्त्री स्वर्गीयकृषकस्य शुभकरणसिंहस्य परिवाराय आर्थिकसाहाय्यस्य, रोजगारसमर्थनस्य च घोषणां कृतवान् ।

“खनौरीसीमायां कृषक-आन्दोलनस्य समये शहीदस्य शुभकरणसिंहस्य परिवाराय पञ्जाब-सर्वकारेण एककोटिरूप्यकाणां आर्थिकसहायता, अनुजभगिन्या च सर्वकारीयकार्यं च दास्यति। अपराधिनां विरुद्धं यथायोग्यं कानूनी कार्रवाई भविष्यति” इति मानः उक्तवान् आसीत् ।